Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
सरसामोदव्याख्यासहितम् ।
ज्ञात्वा पराशयं चेष्टा साकूता सूक्ष्ममुच्यते । राधा मयेक्षिता जाती कुसुमेञ्जनमातनोत् ॥ २८३ ॥ पराशय विदे चेष्टा साकूता पिहितं मतम् । सपत्न्याश्चित्रमलिखद्रूढायाः सा स्वमन्दिरे ॥ २८४ ॥ स्वाकारगुप्तिर्व्याजोक्तिर्हेत्वन्तरनिरुक्तितः सख्यस्मि पीडितोद्याने वानरेण नखक्षतैः ॥ २८५ ॥
।
कौस्तुभरत्नम् ८ ]
५१३
यामि या श्वसिति इति । यथावा रसगङ्गाधरे - 'प्रश्न प्रतिबन्धकज्ञानविषयीभूतोऽर्थ उत्तरम् । तच्चोत्तरं द्विविधम् । उन्नीयप्रश्नं निबद्ध प्रश्नं च । क्रमेणोदाहरणे'त्वमिव पथिकः प्रियो मे विटपिस्तोमेषु गमयति क्लेशान् । किमितोऽन्यत्कुशलं में संप्रति यत्पान्थ जीवामि' । 'किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः । कथय तथापि मुदे मम कथयिष्यति याहि पान्थ तव जाया' इति ॥ २८२ ॥ एवं साकूततत्त्वसाधर्म्येणोत्तरालंकारनिरूपणप्रसक्तं सूक्ष्मालंकारं लक्षयति -ज्ञात्वेति । तदुदाहरति — राधेति । इदं हि भगवतः श्रीकृष्णस्य खरहः सखं प्रति स्वगुह्य वेदकं वाक्यम् । रे प्रियसख, अद्य राधा मयेक्षिता सुरताभिलाषेणावलोकिता सती तादृशं मदाशयं ज्ञात्वा तत्संकेतसूचकाख्यरहस्यरूपाकूतेन जा• तीकुसुमे वृन्दावनेऽत्र निकटवर्तिमालतीपुष्प इत्यर्थः । अञ्जनं स्वनेत्रवर्तिकज्जलम् । आतनोलापयामासेति संबन्धः । एवं चास्मिन्मालतीकुञ्जे कज्जलसदृशतमखिन्यां रजन्यामद्यावयोः सुरतसंकेत इत्याकूतमुक्तचेष्टया ज्ञापयांबभूवेति भावः । यथावा काव्यप्रकाशे—‘संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हेसनेत्रार्पिताकूतं लीलापद्मनिमीलितम्' । अत्र जिज्ञासितः संकेतकालः कयाचिदिङ्गितमात्रेण वि. दितो निशा समयशंसिना कमलनिमीलनेन लीलया प्रतिपादित इति । यथावा कु वलयानन्दे – 'सूक्ष्मं पराशयं ज्ञात्वा यत्तु साकूतचेष्टितम् । मयि पश्यति सा केशैः सीमन्तमणिमावृणोत्' इति ॥ २८३ ॥ अतएव प्रसङ्गसंगतं पिहितमपि लक्षयति — परेति । तदुदाहरति - सपत्त्या इति । सा पूर्वोक्ता राधा । श्रीकृष्णो हि कस्यचिदन्यस्यां खतुल्यरूपगुणायामासक्तोऽस्ति नवेति संदिहाना सती तन्निर्णयार्थ तस्याः गूढायाः सपत्न्याश्चित्रं स्वमन्दिरेऽलिखत्तद्वीक्षणेनायं किं प्रसीदत्युत विषीदत्यथवोदास्ते । यद्याद्यः कल्पस्तदा संजातसंयुक्तेर्यदि द्वितीय स्तर्हि भविष्यत्संभुक्तर्यदि तृतीयस्तदाऽनासक्तेश्च निर्णयः सुघट एवेति धिया लिलेखेति योजना । तदुक्तं कुवलयानन्दे - 'पिहितं परवृत्तान्तं ज्ञातुं साकूतचेष्टितम् । प्रिये गृहागते प्रातः कान्तातल्पमकल्पयत्' इति ॥ २८४ ॥ एवमतुलचातुरीप्रसक्तां व्याजोक्त्यलंकृतिं लक्षयति-स्वाकारेति । तामुदाहरति - सखीति । अत्राकारस्य हेत्वन्तरवर्णनेन गोपनाद्वचनस्यान्यथानयनेन तदर्थगोपनरूपायाइछे
-
१ आसीदिति पाठः ।

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576