Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५०८ साहित्यसारम् ।
[ उत्तरार्धे उल्लासो गुणदोषाभ्यामेकस्यान्यत्र तौ यदि । नासिकां सरलां वीक्ष्य सीमन्तः सरलोऽभवत् ॥ २७१ ॥ भ्रवः कौटिल्यमालक्ष्य कटाक्षावपि तादृशौ । वक्षोजयोर्गुरुत्वेन लघुर्मध्यो मृगीटशः ॥ २७२ ॥ दृष्टेरतुलचापल्याद्गति(रैव सर्वदा।
ताभ्यां तु तदभावश्चेदवज्ञाऽलंकृतिर्मता ॥ २७३ ॥ प्रथममवस्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा। आरोढुं पदमदधादशोकय. टावामूलं पुनरपि तेन पुष्पितोऽभूत्' इति । विषादनमप्येतद्विरुद्धत्वात्स्वयमेवोह्यम् । अमङ्गलप्रायत्वान्मया नैव मूले प्रपञ्चितम् । कुवलयानन्दे तु यथा-'इध्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् । दीपमुद्योजयेद्यावनिर्वाणस्तावदेव सः' । 'रात्रि. र्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनी गज उज्जहार' इति । रसगङ्गाधरे यथा-वस्वव्यापृतिनग्नमानसतया मत्तो निवृत्ते जने चञ्चकोटिविपाटितारलकुटो यास्याम्यहं पञ्जरात् । एवं कीरवरे मनोरथमयं पीयूषमास्वादय. त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः' । 'चेलाञ्चलेनाननशीतरश्मि संवृण्वतीनां हरिदृश्वरीणाम् । गोपाङ्गनानां स्मरजातकम्पादकाण्डसंपात मियाय नीवी' इत्यपि चोक्तम् । विस्तरस्त्वत्र तत्रैव द्रष्टव्यः । प्रकृतानुपयोगानेह संगृहीतोऽसाविति दिक् ॥ २७० ॥ एवं प्रहर्षणप्रसक्तमुल्लासं लक्षयति-उल्लास इत्यर्धेनैव । एवं चैकस्य गुणेनान्यत्र गुणः । एकस्य दोषेणान्यत्र दोषः। एकस्य गुणेनान्यत्र दोषः। एकस्य दोषेणान्यत्र गुण । इत्ययं चतुर्विध एव फलितः। क्रमेोदाहरति-नासिकामित्यादिद्वाभ्याम् । अत्र नासिकायाः सारल्यरू. पगुणेन सीमन्ते सरलत्वं गुणः ॥ २७१ ॥ भ्रवोरिति। तादृशौ कुटिलावित्यर्थः। अभूतामित्यार्थिकम् । अत्रैकसंबन्धिदोषेणान्याधिकरणकदोषः । एवंचानयोरुदाहरणयोः सर्वथा नैव वैपरीत्यमित्याशयः, परंतु क्रमात् कान्तावयववर्णनेऽपि स्त्रीलिङ्गादिनिर्देशात्स्त्रीगुणात्पुंसि गुणः स्त्रीदोषोऽपीति व्यज्यते वक्षोजयोरिति । अत्र पुंगुणेनापि पुंस्येव दोष इति वैपरीत्यम् ॥२७२॥ दृष्टेरिति । अत्र स्त्रीदोषेणाफि स्त्रियामेव गुण एवेत्यपि तत् । तदुक्तं कुवलयानन्दे-‘एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि। अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी' । 'काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः । निन्दन्ति विश्वधातारं त्वद्धाटीवरियोषितः'। 'तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् । लाभोऽयमेव भूपाल सेवकानां नचेद्वधः' इति । यथावा रसगङ्गाधरे-'अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधानमु. ल्लासः । तच्च गुणेन गुणस्य दोषस्य दोषेण गुणेन दोषस्य दोषेण गुणस्य वेति चतुर्धा। आधानं च तद्वत्ताबुद्धिः । क्रमेणोदाहरणानि–'अलभ्यं सौरभ्यं हरति नियतं यः सुमनसां क्षणादेव प्राणानपि विरहशस्त्रक्षतभृताम् । त्वदीयानां लीलाचलितलह

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576