________________
५०८ साहित्यसारम् ।
[ उत्तरार्धे उल्लासो गुणदोषाभ्यामेकस्यान्यत्र तौ यदि । नासिकां सरलां वीक्ष्य सीमन्तः सरलोऽभवत् ॥ २७१ ॥ भ्रवः कौटिल्यमालक्ष्य कटाक्षावपि तादृशौ । वक्षोजयोर्गुरुत्वेन लघुर्मध्यो मृगीटशः ॥ २७२ ॥ दृष्टेरतुलचापल्याद्गति(रैव सर्वदा।
ताभ्यां तु तदभावश्चेदवज्ञाऽलंकृतिर्मता ॥ २७३ ॥ प्रथममवस्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा। आरोढुं पदमदधादशोकय. टावामूलं पुनरपि तेन पुष्पितोऽभूत्' इति । विषादनमप्येतद्विरुद्धत्वात्स्वयमेवोह्यम् । अमङ्गलप्रायत्वान्मया नैव मूले प्रपञ्चितम् । कुवलयानन्दे तु यथा-'इध्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् । दीपमुद्योजयेद्यावनिर्वाणस्तावदेव सः' । 'रात्रि. र्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनी गज उज्जहार' इति । रसगङ्गाधरे यथा-वस्वव्यापृतिनग्नमानसतया मत्तो निवृत्ते जने चञ्चकोटिविपाटितारलकुटो यास्याम्यहं पञ्जरात् । एवं कीरवरे मनोरथमयं पीयूषमास्वादय. त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः' । 'चेलाञ्चलेनाननशीतरश्मि संवृण्वतीनां हरिदृश्वरीणाम् । गोपाङ्गनानां स्मरजातकम्पादकाण्डसंपात मियाय नीवी' इत्यपि चोक्तम् । विस्तरस्त्वत्र तत्रैव द्रष्टव्यः । प्रकृतानुपयोगानेह संगृहीतोऽसाविति दिक् ॥ २७० ॥ एवं प्रहर्षणप्रसक्तमुल्लासं लक्षयति-उल्लास इत्यर्धेनैव । एवं चैकस्य गुणेनान्यत्र गुणः । एकस्य दोषेणान्यत्र दोषः। एकस्य गुणेनान्यत्र दोषः। एकस्य दोषेणान्यत्र गुण । इत्ययं चतुर्विध एव फलितः। क्रमेोदाहरति-नासिकामित्यादिद्वाभ्याम् । अत्र नासिकायाः सारल्यरू. पगुणेन सीमन्ते सरलत्वं गुणः ॥ २७१ ॥ भ्रवोरिति। तादृशौ कुटिलावित्यर्थः। अभूतामित्यार्थिकम् । अत्रैकसंबन्धिदोषेणान्याधिकरणकदोषः । एवंचानयोरुदाहरणयोः सर्वथा नैव वैपरीत्यमित्याशयः, परंतु क्रमात् कान्तावयववर्णनेऽपि स्त्रीलिङ्गादिनिर्देशात्स्त्रीगुणात्पुंसि गुणः स्त्रीदोषोऽपीति व्यज्यते वक्षोजयोरिति । अत्र पुंगुणेनापि पुंस्येव दोष इति वैपरीत्यम् ॥२७२॥ दृष्टेरिति । अत्र स्त्रीदोषेणाफि स्त्रियामेव गुण एवेत्यपि तत् । तदुक्तं कुवलयानन्दे-‘एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि। अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी' । 'काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः । निन्दन्ति विश्वधातारं त्वद्धाटीवरियोषितः'। 'तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् । लाभोऽयमेव भूपाल सेवकानां नचेद्वधः' इति । यथावा रसगङ्गाधरे-'अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधानमु. ल्लासः । तच्च गुणेन गुणस्य दोषस्य दोषेण गुणेन दोषस्य दोषेण गुणस्य वेति चतुर्धा। आधानं च तद्वत्ताबुद्धिः । क्रमेणोदाहरणानि–'अलभ्यं सौरभ्यं हरति नियतं यः सुमनसां क्षणादेव प्राणानपि विरहशस्त्रक्षतभृताम् । त्वदीयानां लीलाचलितलह