SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ५०९ चातकोऽतुलवृष्टावप्येति च मितं जलम् । मौनं यदि कुमुद्वत्याः का क्षतिः स्यात्रयीतनोः ॥ २७४ ॥ गुणदोषावनिष्टेष्टकृत्त्वाल्लेशो न तादृशौ । वरं भिक्षा श्रियोऽसत्याः स्वरपि क्षीयते बत ॥ २७५ ॥ रीणां व्यतिकरात्पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम्' । 'विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारो जननि मनुजस्य श्रवणयोर्ययोनीन्तयातस्तव लहरिलीलाकलकल:'। 'हिंसाप्रधानैः खलु यातुधानैर्याऽनीयताऽपावनतां सदैव । रामाजियोगादथ सापि वन्या विन्ध्यस्य धन्या स मुनेः सती वा' इत्यादि । विस्तरस्त्विहैतद्वन्थयोरेव बोध्यः । अथास्य प्रतिमल्लामवज्ञां लक्षयति-ताभ्यां त्विति । गुणदोषाभ्यां तदिति । गुणाद्यभावश्चेदित्यर्थः ॥ २७३ ॥ तामुदाहरति चातक इति । अत्रातुलदृष्टिकारित्वरूपमेघगुणेनापि चातकस्यानधिकारित्वादल्पजलावाह्या विपुलजलप्राप्तिरूपगुणाभाव इति भावः । एवं गुणेनान्यदीयेनान्यस्य गुणाभावमुदाहृत्य दोषेण तादृशेन तस्य दोषाभावमप्युदाहरति-मौनमिति । त्रयीतनोः 'अंशुमाली त्रयीतनुः' इत्यमरात्सूर्यस्येत्यर्थः । यथावा कुवलयानन्दे-'खल्पमे. वाम्बु लभते प्रस्थं प्राप्यापि सागरम् । मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः। यथावा तत्रैव-'मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्यादलसपुरुषानादरभरैः । यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते' । 'त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां च्यालैः कङ्कणभूषणानि कुरुषे हानिन हेनामपि । मूर्द्धन्यं कुरुषे सितांशुमयशः किंनाम लोकत्रयीदीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे' इति । यथावा रसगङ्गाधरे–'निष्णातोऽपि च वेदान्ते वैराग्यं नैति दुर्जनः । चिरं -जलनिधौ मन्नो मैनाक इव मार्दवम्' । 'मध्येगलं विहरतां गरलं निकामं नागाधिपाः शिरसि भालतले हुताशः । ध्याता भवज्वलनमध्यगतस्तथापि तापं तदैव हरते हर ते तनुश्रीः' । 'मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमन्दमनसां सहसा खलानाम् । काव्यारविन्दमकरन्दमधुव्रतानामास्येषु यास्यसि सतां विपुलं विलासम्' इतिच ॥ २७४ ॥ एवं गुणदोषघटितत्वेनोल्लासप्रसक्तं लेशं लक्षयतिगुणदोषाविति । अनिष्टेति । अनिष्टेष्टे कुरुतः क्रमात्संपादयतस्तौ तथा तयोर्भावस्तस्माद्धेतोरित्यर्थः । अतादृशौ व्यत्ययेन वर्णितौ चेल्लेशः स्यादिति संबन्धः । तमुदाहरति-वरमित्यादिपादाभ्यां व्युक्रमेण । भिक्षायाः दोषत्वेऽपि गुणत्वं स्वर्गस्य गुणत्वेऽपि दोषत्वमिति। तदुक्तं कुवलयानन्दे–'लेशः स्याहोषगुणयोर्गुणदोषत्वकल्पनम् । अखिलेषु विहङ्गेषु हन्त खच्छन्दचारिषु' । 'शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम्' । यथावा तत्रैव-'सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्यु.
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy