SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ उत्तराधे तहुणः स्वगुणावृत्त्या स्वसंसृष्टगुणग्रहः । उत्तंसेन्दीवरं तेऽद्य कटाक्षैः कुमुदायते ॥२७६ ॥ पूर्वरूपमिदं स्वीयगुणाप्तावन्यसंनिधेः। तदपीन्दीवरं बाले कटाक्षैरेव ते सितैः ॥ २७७॥ अतहुणस्तु संसर्गेऽप्यन्यदीयगुणाग्रहः। शिवग्रीवानुषक्तोऽपि प्रकोष्ठो गौर एव ते ॥ २७८॥ मतोऽस्त्यनुगुणः स्वीयगुणोत्कर्षोऽन्यसंनिधेः। नासाभरणमुक्तालिः स्मिताधररुचातिरुक् ॥ २७९ ॥ पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः' इति । यथावा रसगङ्गाधरे–'अपि बत गुरुगर्व मास्म कस्तूरि यासीरखिलपरिमलानां मौलिना सौरभेण । गिरिगहनगुहायां लीनमत्यन्तदीनं खजनकममुनैव प्राणहीनं करोषि' । 'नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः' इति च । सर्वत्र लक्षणसमन्वयः प्रोकवदेव ॥ २७५ ॥ एवं लेशप्रसङ्गात्तद्गुणं लक्षयति-तहण इति । स्वेति । खगुणस्यावृत्तिः स्वच्छतमेऽपि स्फटिके जपाकुसुमलोहितरूपप्रतिबिम्बाव. च्छेदेन निजशुक्लरूपास्फूर्तिस्तयेत्यर्थः। खसंसृष्टेति। खसंबद्धवस्तुसंबन्धिगुणसंग्रहइति यावत् । तदुक्तं कुवलयानन्दे–'तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः । पद्मरागायते नासामौक्तिकं तेऽधरत्विषा' । रसगङ्गाधरेऽपि—'स्वगुणत्यागपूर्वकं वसं. निहितवस्त्वन्तरसंबन्धिगुणग्रहणं तद्गुणः' इति । तमुदाहरति-उत्तंसेति । अये प्रिये इत्यार्थिकम् । अद्य ते त्वत्संबन्धि । उत्तंसेन्दीवरं कर्णपूरीकृतनीलोत्पलम् । ते वत्संबन्धिभिः कटाक्षरेव संचारविशेषावच्छेदेन सितापाङ्गतरङ्गैरित्यर्थः । कुमुदायते कैरवीभवतीत्यन्वयः । यथावा रसगङ्गाधरे--'नीतो नासान्तिकं तन्व्या मालत्याः कुसुमोत्करः । बन्धूकभावमानिन्ये रागेणाधरवर्तिना' इति--- ॥ २७६ ॥ एतस्यैव संज्ञान्तरं पूर्ववद्रूपान्तरादेवाह-पूर्वरूपमिति । तदुदा. हरति-तदपीति । असितैरितिच्छेदः । यथावा कुवलयानन्दे–'पुनः खगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः' इति । यथावा रसगङ्गाधरे—'अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुद्धभावः । हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः' इति ॥ २७७ ॥ एवम. तद्गुणं लक्षयति-अतहुणस्त्विति । तमुदाहरति-शिवेति । अयि गौरीति शेषः । यथावा कुवलयानन्दे-'संगतान्यगुणानङ्गीकारमाहुरतद्गुणम् । चिरं रागिणि मच्चित्ते निहतापि न रज्यसि' इति । यथावा रसगङ्गाधरे-कुचाभ्यामा. लीढं सहजकठिनाभ्यामपि रमे न काठिन्यं धत्ते तव हृदयमत्यन्तमृदुलम् । मृगाङ्गानामन्तर्जननि निवसन्ती खलु चिरं न कस्तूरी दूरीभवति निजसौरभ्यवि. भवात्' इति ॥ २७८ ॥ एवमतद्गुणनिरूपणप्रसक्तमनुगुणं लक्षयति-मतो
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy