Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५०७
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
इप्सितादधिकाप्तिस्तद्दीपार्थ्यापात्मभं मणिम् ।
उपाययत्नाफलमप्यञ्जनार्थ्यलभन्निधिम् ॥ २७० ॥ णम् । प्रथमभेदपक्ष एवात्रेति विशेषः । एवमेवोक्तं रसगङ्गाधरे 'साक्षादुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थस्य लाभः प्रहर्षणम्' । इदंच सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम् । तत्राकस्मादभीप्सितार्थस्य लाभ इत्येका विधा । वाञ्छितार्थसिद्ध्यर्थ यत्ने क्रियमाणे ततोऽप्यधिकतरार्थलाभ इत्यपरा । उपायसिध्धर्थाद्यत्नात्साक्षात्फलस्य लाभ इति तृतीया । अस्यामेवाव्याप्तिनिरासार्थ लक्षणे साक्षादित्युक्तम् । क्रमेणोदाहरणानि–'तिरस्कृतो रोषवशात्परिष्वजन् प्रियो मृगाक्ष्या शपितः पराङ्मुखः । किं मूर्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सखजे । अत्र यत्नसामान्यशून्यस्यापीष्टलाभः । 'केलीमन्दिरमागतस्य शनकैरालीरपास्येशितैः सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः । जानन्त्याप्यन. भिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाऽधीयत' । अत्र भामिन्या रोषनिवारणाय यत्ने क्रियमाणे रोषनिवारणादप्य. धिकतरसुखप्रदः कामुकस्य भामिनीकर्तृकः स्वकरकर्मकस्तत्कुचाधिकरणक आसङ्गः। नचात्र तृतीयभेदः शङ्कयः । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुपस्थितेः । यथावा-'लोभावराटिकानां विक्रेतुं तक्रमनिशमटन्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनी. लमणिः' । अत्र प्रहर्षणद्वितीयभेदः स्फुट एवेत्यादितद्दर्शनोपायविमर्शनार्थ 'मया तदालीसदनं गतेन तत्रैव साऽलक्ष्यत पक्ष्मलाक्षी । दाक्षायणीमर्चयितुं प्रयाता' । अत्र तद्दर्शनोपायसिध्यर्थं प्रयुक्तात्तत्सखीसदनगमनयत्नात् साक्षादेव तद्दर्शनलाभ इति ॥ २६९ ॥ अथ 'वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् । दीपमुद्योजये- ... द्यावत्तावदभ्युदितो रविः' इत्यपि कुवलयानन्दोक्तं द्वितीयप्रहर्षणप्रभेदं लक्षयति-ईप्सितादिति पादेन । तत्प्रहर्षणं भवतीत्यर्थः । तदुदाहरति-दीपेति पादेनैव । आत्मभं खप्रकाशम् । यथावा कुवलयानन्दएव–'चातकत्रिचतुरा. न्पयःकणान्याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्तहन्त महतामुदारता' इति । अत्र रसगङ्गाधरे दूषणमुक्तं यत् 'लक्षणे संसिद्धिशब्दार्थो लाभेन कृतः संतोषातिशयः । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकजलकरणकविश्वपूरणेन हर्षाधिक्याभावात्प्रहर्षणं कथंकारं पदमाधत्ताम्' इति । तदसत् । श्लोके मात्रपदाभावात्कालान्तरे तृडाविर्भावतस्तदर्थित्वसंभवात्प्रा. वृट्काले सर्वदा वृष्टया निरुक्तजलदकर्तृकजलकरणकविश्वपूरणतः कालान्तरीयतृडुप. शमाश्वासेन प्रहर्षणसंभवाचेति दिक् । एवं 'यत्नादुपायसिद्ध्यर्थात्साक्षालाभः फलस्य चानिध्यञ्जनौषधीमूलं खनतासादितो निधिः' इति च कुवलयानन्दोक्तं तृतीयं प्रहर्षणप्रकारं प्राग्वदेवाह-उपायेति। उपायविषयकप्रयत्नादित्यर्थः। फलमपि प्रहर्षणं भवतीत्यार्थिकम्।अजनेत्यायुदाहरणम्।उक्तरीत्येवेदं स्पष्टम्।यथावा तत्रैव-'उचित्य

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576