Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 518
________________ ५०२ साहित्यसारम् । प्रत्यनीकं तिरस्कारः प्रतिपक्षप्रियस्य चेत् । स्मरः स्मरारे त्वद्भक्तानेव नः पीडयत्यलम् ॥ २६० ॥ क्षणासाधुता चेत्समाधिरेतन्नामकोऽलंकारः स्यादित्यन्वयः । तदुक्तं रसगङ्गाधरे‘एककारणजन्यस्य कार्यस्याकस्मिक कारणान्तरसमवधानाहितं सौकर्य समाधिः ' इति । तमुदाहरति यदेति । कस्यचिदनेकजन्मसंचितसात्विकतमपुण्यपुञ्जसंचयपरिपाकरूपपरमेश्वरप्रसादशालिनोऽधिकारिण इति शेषः । तीव्रपदेन फलापर्यवसायिसामान्यजिज्ञासाव्युदासः । विना तु परोक्षजिज्ञासाव्यावृत्तिः । शिष्टं तु स्पष्टमेव । यथावा काव्यप्रकाशे – 'समाधिः सुकरं कार्य कारणान्तरयोगतः । साधनान्तरोपकृतेन कर्त्रा यदक्लेशेन कार्यमारब्धमाधीयते स समाधिर्ना ! उदाहरणम् – 'मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम्' इति । यथावा रसगङ्गाधरे — ' आयातैव निशा मनोमृगदृशामुनिमतन्वती मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति । ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः' इति ॥ २५९ ॥ एवमनायासेष्टसिद्धिप्रसङ्गतस्तदभावश्चेद्वलवतः प्रतिरोधात्तर्हि तन्मित्र एंव शस्त्रपातौचित्यसङ्गतं प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः । 'जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधःकृतौ' इति कुवलयानन्दोक्तं प्रत्यनीकं लक्षयति- प्रत्यनी· कमिति । उक्तं हि रसगङ्गाधरेपि - 'प्रतिपक्षसंबन्धिनस्तिरस्कृतिः प्रत्यनीकम्' इति । तदुदाहरति — स्मर इति । एवं च त्वयैवायं समुपशमनीय इत्याशयः । यथावा काव्यप्रकाशे - ' त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्त्रां तापयत्यनुशयादिव कामः' इति । यथावा साहित्यदर्पणे'मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभौ हरिः' इति । सिंह इत्यर्थः । यथावा कुवलयानन्दे – 'मम रूपकीर्ति महरद्भुकि यस्तदनुप्रविष्टहृदयेयम्' इति । 'त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः' । एवं बलवति प्रतिपक्षे प्रतिकर्तुमशक्तस्य तदीयबाधनं प्रत्यनीकमिति स्थिते साक्षात्प्रतिपक्षे पराक्रमः प्रत्यनीकमिति कैमुतिकन्यायेन फलति । यथा - 'मधुव्रतौधः कुपितः स्वकीयमधुप्रपापद्मनिमीलनेन । बिम्बं समाकृष्य बलात्सुधांशोः कलङ्कमङ्के ध्रुवमातनोति' इति । अङ्के 'उत्सङ्गचिह्नयों• रङ्कः' इत्यमरादङ्कशब्दवाच्योत्सङ्गोपलक्षितशरीर इत्यर्थः । यथावा रसगङ्गाधरे'रेरे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमानमन्तम् । किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ' । 'जितमौक्तिकसंपदां रदानां सहवासेन परां मुदं ददानाम् । विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते' । पूर्वत्रोपजीव्यस्येह तूपजीवकस्य तिरस्काराद्वैरस्यार्थत्वशाब्दत्वाभ्यां च वैलक्षण्यमेवमन्यदप्यूह्यम् । अत्र विचार्यते । 'हेतुत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति' इत्यादिना 'सम रूपकान्तिम्' इत्यादिन - - [ उत्तरार्धे

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576