Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 517
________________ कौस्तुभरत्नम् ] सरसामोदव्याख्यासहितम् । ५०१ समाधिराकस्मिकहेत्वन्तरा कार्यसाधुता । यदा तीवविजिज्ञासा तदैवाप्तः शिवो गुरुः ॥२५९ ॥ गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः' । अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति तदुपरि प्रियतमदूरस्थित्याग्रुपात्तम् । एष एव समुच्चयः सद्योगे असद्योगे सदसद्योगे च पर्यवस्थतीति न पृथग्लक्ष्यते । तथाहि-'कुलममलिनं भद्रा मूर्तिमतिः श्रुतशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगास्त्वेते भावास्त्वमीभिरयं जनो व्रजति सुतरां दपै राजस्त एव तवाङ्कुशाः' । अत्र सतां योगः उक्तोदाहरणे त्वसतां योगः । 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं खा. कृतेः । प्रभुधनपरायणः सततदुर्गतः सजनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि में'। अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः इत्यादि । यथावा साहित्यदर्पणे-हहो धीर समीर हन्त जननं ते चन्दनक्षमाभृतो दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः । प्रत्यङ्गं दहसीह मे त्वमपि चेदुहामदावाग्निवन्मत्तोऽयं मलिनात्मको वनचरः किं वक्ष्यते कोकिल' इति । यथावा सरस्वतीकण्ठाभरणे-'निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी । अवस्थामापन्ना मदनदहनोद्दामविधुरामियं नः क. ल्याणरमपात भगतः कम्पयति च' इति । यथावा कुवलयानन्दे-'बहुनां युगपद्भावभाजां गुम्फः समुच्चयः । नश्यन्ति पश्चात्पश्यन्ति त्रस्यन्ति च भवद्विषः। 'अहं. प्राथमिकाभाजामेककार्यान्वयोऽपि सः । कुलं रूपं वयो विद्या धनं च मदयत्यमुम्।यथावा-'प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिनिरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः। प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः श्रुतेऽत्यन्तासक्तिः पुरुषमभिजातं कथयति' इति। यथावारसगङ्गाधरे-'युगपत्पदार्थानामन्वयः समुचयः । युगपदितिक्रमव्यावृत्त्यर्थन त्वेकक्षणप्रतिपत्त्यर्थम् । तेन किंचित्कालभेदेऽपि न समुच्चयभङ्ग इति तल्लक्षणमुक्त्वाग्रे 'प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभःारकं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डुः'। उदितं मण्डलमिन्दोरुदितं सद्यो वियोगि वर्गेण।मुदितं च सकलयुवजनचूडामणिशासनेन मदनेन'। अत्रायेन गुणानां द्वितीये प्रियाणांच यौगपद्येन भिन्नधर्म्यन्वयः । एवमन्यदपि तत्र बोध्यमित्यलं पल्लवनेनेति शिवम्॥२५८॥एवमनेकहेतुघटितसमुच्चयालंकारनिरूपणप्रसक्तं तादृशम् 'समाधिः कार्यसौकर्य कारणान्तरसंनिधेः । उत्कण्ठिता च तरुणी जगामास्तं च भानुमान्' इति कुवलयानन्दोक्तं समाध्यलंकारं लक्षयति-समाधिरिति । आकस्मि. केति । अचिन्तितान्यकारणादित्यर्थः । कार्येति । कार्यस्य साङ्गशीघ्रसिद्धिल. १ कुलमित्यादौ । २ राजनित्यादौ ।

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576