Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
४९९
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
परस्परं विनिमयः परिवृत्तिस्तु वस्तुनोः। पक्कपर्णाशनं त्यक्त्वा जगृहेऽर्धमुमा विभोः ॥ २५५ ॥ परिसंख्यकमाबाध्य परत्रार्थस्य निश्चितिः।
चेतः स्मरसि चेद्विष्णुं स्मर नो परसुन्दरीम् ॥ २५६ ॥ तत्केचिन्मतत्वेनैव समाधेयमिति रहस्यम् ॥ २५४ ॥ एवं पर्यायनिरूपणीयाधाराधेयभावप्रसक्तां श्रीमदप्पय्यदीक्षितैः 'परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोमिथः । जग्राहैक शरं मुक्त्वा कटाक्षान्त्स रिपुश्रियाम्' इति । कुवलयानन्दोक्तां परिवृत्तिं लक्षयति-परस्परमिति । तामुदाहरति-पक्केति । विभोर्व्यापकस्य प. रमार्थतो भून्नः श्रीशंकरस्येत्यर्थः । अर्धं वामाधभागमिति यावत् । एतेन विभुपदध्वनितत्रिविधपरिच्छेदशून्यस्याप्यर्धमुमापक्वपर्णाशनमपि त्यक्त्वा जगृह इत्यद्भुतरसोऽपि द्योतितः। रसगङ्गाधरे त्वत्रानेकप्रकारकत्वमप्युक्तम् । तद्यथा परकीययत्किंचिद्वस्त्वादानविशिष्टं परस्मै खकीययत्किंचिद्वस्तुसमर्पणं परिवृत्तिः । क्रय इति यावत् । साच तावद्विविधा समपरिवृत्तिर्विषमपरिवृत्तिश्चेति । समपरिवृत्तिरपि द्विविधा । उत्तमैरुत्तमानां न्यूनैन्यूँनानां चेति । विषमपरिवृत्तिरपि तथा। उत्तमैन्यूनानां न्यूनैरुत्तमानां चेति । क्रमेणोदाहरणानि–'अङ्गानि दत्वा हेमाङ्गि प्राणान्त्रीणासि चेनृणाम् । युक्तमेतन तु पुनर्लोचनाम्बुरुहद्वयम्' । अत्र पूर्वार्ध एव समपरिवृत्तिरुत्तरार्धे तु विषमैव । 'अस्थिमालामयीं दत्वा मुण्डमालामयीं तनुम् । गृह्णतां त्वत्पुरस्थानां को लाभः स्मरशासन' । 'गरिमाणमर्पयित्वा लघिमानं कुचयुगात्कुरङ्गशाम् । स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय' । 'किमहं कथयामि योषितामधरं बिम्बफलं समर्थ याः । सुरसानि हन्ति हन्त 'हा विदुषां पुण्यफलानि सत्वरम्' इति । मदुदाहरणे तु न्यूनप्रदानेन महत्तमाःदानमेवेति ॥ २५५ ॥ एवं क्रयपर्यायीभूतोभयापेक्षपरिवृत्तिप्रसक्तां परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम् । स्नेहक्षयः प्रदीपेषु न खान्तेषु नतध्रुवाम्' इति कुवलयानन्दोक्तां परिसंख्यां लक्षयति-परिसंख्येति । तदुक्तं रसगङ्गाधरे'सामान्यतः प्राप्तस्यार्थस्य कस्माचिद्विशेषायावृत्तिः परिसंख्या इति । तामुदाहरतिचेत इति । काव्यप्रकाशे त्वस्याश्चातुर्विध्यमुक्तम् । 'किंचित्पृष्टमपृष्टं वा कथितं यत्प्रकल्पते । तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता' । प्रमाणान्तरावगत. मपि वस्तुशब्देन प्रतिपादितं प्रयोजनान्तराभावात्सदृशवस्त्वन्तरव्यवच्छेदाय यत्पर्यवस्यति सा भवेत्परिसंख्या । अत्रच कथनं प्रश्नपूर्वकं तदन्यथा च परिदृष्टम् । तथोभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारोऽस्य भेदाः । क्रमेणोदाहरणानि–'किमासेव्यं पुंसां सविधमनवद्यं गुसरितः किमेकान्ते ध्येयं चरणयुगुलं कौस्तुभभृतः। किमाराध्यं पुण्यं किमभिलषणीयं च करुणा यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति' । 'किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576