SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ] सरसामोदव्याख्यासहितम् । ५०१ समाधिराकस्मिकहेत्वन्तरा कार्यसाधुता । यदा तीवविजिज्ञासा तदैवाप्तः शिवो गुरुः ॥२५९ ॥ गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः' । अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति तदुपरि प्रियतमदूरस्थित्याग्रुपात्तम् । एष एव समुच्चयः सद्योगे असद्योगे सदसद्योगे च पर्यवस्थतीति न पृथग्लक्ष्यते । तथाहि-'कुलममलिनं भद्रा मूर्तिमतिः श्रुतशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगास्त्वेते भावास्त्वमीभिरयं जनो व्रजति सुतरां दपै राजस्त एव तवाङ्कुशाः' । अत्र सतां योगः उक्तोदाहरणे त्वसतां योगः । 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं खा. कृतेः । प्रभुधनपरायणः सततदुर्गतः सजनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि में'। अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः इत्यादि । यथावा साहित्यदर्पणे-हहो धीर समीर हन्त जननं ते चन्दनक्षमाभृतो दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः । प्रत्यङ्गं दहसीह मे त्वमपि चेदुहामदावाग्निवन्मत्तोऽयं मलिनात्मको वनचरः किं वक्ष्यते कोकिल' इति । यथावा सरस्वतीकण्ठाभरणे-'निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी । अवस्थामापन्ना मदनदहनोद्दामविधुरामियं नः क. ल्याणरमपात भगतः कम्पयति च' इति । यथावा कुवलयानन्दे-'बहुनां युगपद्भावभाजां गुम्फः समुच्चयः । नश्यन्ति पश्चात्पश्यन्ति त्रस्यन्ति च भवद्विषः। 'अहं. प्राथमिकाभाजामेककार्यान्वयोऽपि सः । कुलं रूपं वयो विद्या धनं च मदयत्यमुम्।यथावा-'प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिनिरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः। प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः श्रुतेऽत्यन्तासक्तिः पुरुषमभिजातं कथयति' इति। यथावारसगङ्गाधरे-'युगपत्पदार्थानामन्वयः समुचयः । युगपदितिक्रमव्यावृत्त्यर्थन त्वेकक्षणप्रतिपत्त्यर्थम् । तेन किंचित्कालभेदेऽपि न समुच्चयभङ्ग इति तल्लक्षणमुक्त्वाग्रे 'प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभःारकं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डुः'। उदितं मण्डलमिन्दोरुदितं सद्यो वियोगि वर्गेण।मुदितं च सकलयुवजनचूडामणिशासनेन मदनेन'। अत्रायेन गुणानां द्वितीये प्रियाणांच यौगपद्येन भिन्नधर्म्यन्वयः । एवमन्यदपि तत्र बोध्यमित्यलं पल्लवनेनेति शिवम्॥२५८॥एवमनेकहेतुघटितसमुच्चयालंकारनिरूपणप्रसक्तं तादृशम् 'समाधिः कार्यसौकर्य कारणान्तरसंनिधेः । उत्कण्ठिता च तरुणी जगामास्तं च भानुमान्' इति कुवलयानन्दोक्तं समाध्यलंकारं लक्षयति-समाधिरिति । आकस्मि. केति । अचिन्तितान्यकारणादित्यर्थः । कार्येति । कार्यस्य साङ्गशीघ्रसिद्धिल. १ कुलमित्यादौ । २ राजनित्यादौ ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy