Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
वाचा हन्ति खलो दीनानवम्तीज्यास्तयैव तान् । ने मां नयसि भीरुत्वाद्वनं मा तर्हि दूरय ॥ २४६॥ द्विधा कारणमाला स्याद्धेतुपूर्वापरत्वतः। __ भक्त्या युक्तिर्भवेद्युक्त्या मुक्तिरेव भविष्यति ॥ २४७ ॥ कार्य अन्यथा तद्विरुद्धं करोति वा करिष्यति चेत्तर्हि सः व्याघातः एतनामकोऽलंकारः द्विधा भूतभविष्यद्भेदेन द्विप्रकारका मतः प्राचामाचार्याणां संमतोऽस्तीति संबन्धः । तदुक्तं कुवलयानन्दे-'स्यायाघातोऽन्यथाकारि तथाकारि क्रियेत चेत् । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः । सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी । दया चेद्वाल इति मय्यपरित्याज्य एव ते' इति । रसगङ्गाधरेऽपि'यत्र धेकेन की येन करणेन कार्य किंचिनिष्पादितं निष्पादयिषितं वा तदन्येन का तेनैव करणेन तद्विरुद्ध कार्यस्य निष्पादनेन निष्पिपादयिषया वा व्याहन्यते स व्याघात इति ॥ २४५ ॥ तत्र भूतव्याघातमाद्यमुदाहरति-वाचेत्याद्यर्धेन । अवन्ति रक्षयन्ति । ईज्याः पूज्याः सज्जना इत्यर्थः । एवं भविष्यद्याघातमन्यमप्युदाहरति-नमामित्यर्धेनैव । इदं हि पितृवचसा दण्डकारण्यमियासुं भगः वन्तं श्रीरामं प्रति भगवत्याः सीताया वचः। भो भगवंस्त्वं मां प्रति भीरुखात् 'विशेषास्त्वङ्गना भीरुः' इरित्यमरात् स्त्रीविशेषलक्षणीभूतभयशीलत्वाद्धेतोर्वनं प्रति न नयसि चेत्तहि तत एव हेतोमो दूरय स्वभुजाभ्यन्तरात् दूरीकुर्वियन्वयः । यथावा काव्यप्रकाशे-'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः' इति । यथावा कुवलयानन्दे–'लुब्धो न विसृ. जत्यर्थ नरो दारिद्यशङ्कया। दातापि विसृजत्यर्थ तयैव ननु शङ्कया' इति । यथावा रसगङ्गाधरे-'दीनद्रुमान्वचोभिः खलनिकरैरनुदिनं दलितान् । पल्लवय. न्त्युल्लसितानित्यन्तैररेव सज्जनधुरीणाः'। विमुञ्चसि यदि प्रिय प्रियतमेति मां मन्दिरे तदा सह नयख मां प्रणययन्त्रणायन्त्रितः। अथ प्रकृतिभीरुरित्यखिलभीतिभङ्गक्षमान जातु भुजमण्डलादवहितो बहिर्भावय' इति च ॥ २४६ ॥ एवं कार्यकारणभावघटितव्याघातालंकारनिरूपणप्रसक्तां कारणमालां लक्षयति-द्विधेति । तत्र हेतुं प्रकटयति-हेत्विति । पूर्वं पूर्व कारणमपरमपरं कार्यमयमेकस्तत्प्रकारः । पूर्व पूर्व कार्यमपरमपरं कारणमिति द्वितीयस्तत्प्रकार इति भेदादित्यर्थः । तदुक्तं कुवलयानन्दे–'गुम्फः कारणमाला स्याद्यथा प्रक्रान्तकारणैः। नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः। भवन्ति नरकाः पापात्पापं दारिद्यसंभवम् । दारिद्यमप्रदानेन तस्मादानपरो भवेत्' इति । रसगङ्गाधरेपि-'सैव शङ्खला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला। तत्र पूर्व पूर्व कारणं परं परं कार्यमित्येका । पूर्वपूर्व कार्य परंपरं कारणमित्यपरा' इति । तत्राद्यामुदाहरतिभक्त्येति । सा 'परानुरक्तिरीश्वर' इति शाण्डिल्यलक्षितेशविषयकनिरतिशयानुरत्येत्यर्थः । युक्तिः सगुणाद्यन्यतरतद्रूपविषयकमनःपरिणतिरिति यावत् ।

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576