________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
वाचा हन्ति खलो दीनानवम्तीज्यास्तयैव तान् । ने मां नयसि भीरुत्वाद्वनं मा तर्हि दूरय ॥ २४६॥ द्विधा कारणमाला स्याद्धेतुपूर्वापरत्वतः। __ भक्त्या युक्तिर्भवेद्युक्त्या मुक्तिरेव भविष्यति ॥ २४७ ॥ कार्य अन्यथा तद्विरुद्धं करोति वा करिष्यति चेत्तर्हि सः व्याघातः एतनामकोऽलंकारः द्विधा भूतभविष्यद्भेदेन द्विप्रकारका मतः प्राचामाचार्याणां संमतोऽस्तीति संबन्धः । तदुक्तं कुवलयानन्दे-'स्यायाघातोऽन्यथाकारि तथाकारि क्रियेत चेत् । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः । सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी । दया चेद्वाल इति मय्यपरित्याज्य एव ते' इति । रसगङ्गाधरेऽपि'यत्र धेकेन की येन करणेन कार्य किंचिनिष्पादितं निष्पादयिषितं वा तदन्येन का तेनैव करणेन तद्विरुद्ध कार्यस्य निष्पादनेन निष्पिपादयिषया वा व्याहन्यते स व्याघात इति ॥ २४५ ॥ तत्र भूतव्याघातमाद्यमुदाहरति-वाचेत्याद्यर्धेन । अवन्ति रक्षयन्ति । ईज्याः पूज्याः सज्जना इत्यर्थः । एवं भविष्यद्याघातमन्यमप्युदाहरति-नमामित्यर्धेनैव । इदं हि पितृवचसा दण्डकारण्यमियासुं भगः वन्तं श्रीरामं प्रति भगवत्याः सीताया वचः। भो भगवंस्त्वं मां प्रति भीरुखात् 'विशेषास्त्वङ्गना भीरुः' इरित्यमरात् स्त्रीविशेषलक्षणीभूतभयशीलत्वाद्धेतोर्वनं प्रति न नयसि चेत्तहि तत एव हेतोमो दूरय स्वभुजाभ्यन्तरात् दूरीकुर्वियन्वयः । यथावा काव्यप्रकाशे-'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः' इति । यथावा कुवलयानन्दे–'लुब्धो न विसृ. जत्यर्थ नरो दारिद्यशङ्कया। दातापि विसृजत्यर्थ तयैव ननु शङ्कया' इति । यथावा रसगङ्गाधरे-'दीनद्रुमान्वचोभिः खलनिकरैरनुदिनं दलितान् । पल्लवय. न्त्युल्लसितानित्यन्तैररेव सज्जनधुरीणाः'। विमुञ्चसि यदि प्रिय प्रियतमेति मां मन्दिरे तदा सह नयख मां प्रणययन्त्रणायन्त्रितः। अथ प्रकृतिभीरुरित्यखिलभीतिभङ्गक्षमान जातु भुजमण्डलादवहितो बहिर्भावय' इति च ॥ २४६ ॥ एवं कार्यकारणभावघटितव्याघातालंकारनिरूपणप्रसक्तां कारणमालां लक्षयति-द्विधेति । तत्र हेतुं प्रकटयति-हेत्विति । पूर्वं पूर्व कारणमपरमपरं कार्यमयमेकस्तत्प्रकारः । पूर्व पूर्व कार्यमपरमपरं कारणमिति द्वितीयस्तत्प्रकार इति भेदादित्यर्थः । तदुक्तं कुवलयानन्दे–'गुम्फः कारणमाला स्याद्यथा प्रक्रान्तकारणैः। नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः। भवन्ति नरकाः पापात्पापं दारिद्यसंभवम् । दारिद्यमप्रदानेन तस्मादानपरो भवेत्' इति । रसगङ्गाधरेपि-'सैव शङ्खला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला। तत्र पूर्व पूर्व कारणं परं परं कार्यमित्येका । पूर्वपूर्व कार्य परंपरं कारणमित्यपरा' इति । तत्राद्यामुदाहरतिभक्त्येति । सा 'परानुरक्तिरीश्वर' इति शाण्डिल्यलक्षितेशविषयकनिरतिशयानुरत्येत्यर्थः । युक्तिः सगुणाद्यन्यतरतद्रूपविषयकमनःपरिणतिरिति यावत् ।