Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 475
________________ ४५९ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । प्रेयस्यपाङ्गपातश्चेतिक मे कुवलयश्रिया। मनोरमाधरास्वादे तुच्छमासीन्ममामृतम् ॥ १८९॥ रामो विद्वत्समोऽव्याद्वः प्रध्वस्तखरदूषणः। दशास्यहृजयीशानः प्राप्तवैदेधुपाश्रयः॥१९० ॥ मिति प्रेक्षावन्त एव प्रेक्षन्त्विति संक्षेपः ॥ १८८ ॥ एवं शब्दश्लेषभेदद्वयमध्येऽपि प्रथमं प्रागुक्त क्रमरीत्यैवाप्रकृतसभङ्गश्लेषमुदाहरति-प्रेयसीति । इदं हि राधामालिङ्गय संफुल्लमल्लिकानिकुञ्ज विलसतः कृष्णस्य प्रफुल्ला लोलां नीलोत्पलावलिं खेलत्खञ्जनराजिं च पश्येति वदन्तं कंचित्सुहृदं प्रति प्रतिवचः । शृण्वये प्रियसखशिरोमणे, मे प्रेयस्यपाङ्गपातश्चेत् मत्प्रीतिविषयीभूताया राधाया योऽपाङ्गः कटाक्षस्तस्य पातः मद्वदनेन्दीवरे संचारश्चेत्तर्हि मे कुवलयश्रिया संफुल्लनीलोत्पलावलिशोभयेत्यर्थः । पक्षे अकुवलयेति च्छेदः । न विद्यतेऽस्मदादिप्रत्यक्षरतार्थ कुवलयं भूमण्डलं येषां ते तथा । 'अङ्गेषु जीर्यति परं खजनयूनोर्मनोभवप्रसरः । न पुनरनन्तर्गर्भितनिधिनि धरामण्डले केलिः' इति गोवर्धनाचार्यवचनाच्छाकपार्थिवादिवत्समासाश्रयणाच खेलत्वञ्जनराजिरुचेतियावत् । किं न किमपि प्रयोजनं वर्तत इत्येतत् । अयंभावः-राधिकायाः कटाक्षो यत्क्षणावच्छेदेन मद्वदनेन्दीवरे प्रतिबिम्बितत्वेन संचरति तत्क्षण एव तत् प्रतिबिम्बविशिष्टं मन्मुखं तत्कपोलतलकाञ्चनादर्शे प्रतिबिम्बति तेन तत्कपोलतलकाञ्चनादर्शप्रतिबिम्बितमन्मुखे. न्दीवरं प्रोक्तराधिकानेत्रकटाक्षस्य खञ्जनायमानस्य प्रतिबिम्बेन विशिष्टं च प्रतिक्षणं प्रपश्यतो मम निरुक्तकुवलयावलिखञ्जनराजिनिरीक्षणेन क्षणमपि किंचिदपि नैव प्रयोजनं संभाव्यत इति । एवं चात्रावर्ण्यत्वेनाप्रकृतयोरेव कुवलयखअनलक्षणपदार्थयोरुक्तपदच्छेदाच्छेदादिनोपस्थितेरप्रकृतसभङ्गश्लेषलक्षणसमन्वयः। यथावा कुवलयानन्दमूलकारिकार्धे-'अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना'इति । अत्राब्जश्चन्द्रः कमलं चाब्जमुपमानत्वादप्रकृतम् । तत्र तद्विशेषणेपि हरिणेत्यादौ श्लेषः, सचाद्यपक्षे हरिणे खाङ्कनिहितकुरङ्गे विषये आहिता स्थापिता सक्तिरासक्तिर्येन स तथा । अन्त्यपक्षे तु हरिणेति च्छेदः । हरिणा विष्णुना। आहितेति स्थापितप्रीतिनेति सभङ्गश्लेषः । इदानीं शब्दश्लेषोक्तभेदद्वयेऽन्तिममप्रकृताभङ्गश्लेषभेदमुदाहरति-मनोरमेति । इदमपि विरहिणो नलादेः कस्यचि. नायकस्य स्खप्रियसखं प्रति स्वमनस्येव वा प्राक्तनखनायिकासंभोगस्मृत्या वचनम् । अत्रामृतं पीयूषं पक्षे श्रेयो निःश्रेयसामृतम्' इत्यमरात्कैवल्यं चेति श्लेषः। पदच्छेदविशेषं विना सरल एवेत्यभङ्गः प्रकृतवर्ण्यनायिकाधरमधुरिमेतरविषयकत्वादप्रकृताश्रित एवेति लक्षणसंगतिः । यथावा कुवलयानन्दे–'नीतानां व्याकु. लीभावं लुब्धैर्भूरिशिलीमुखैः । सदृशेव न ऋद्धानां कमलानां त्वदीक्षणे' इति । 'मृ. गभेदे तु कमले' इति मेदिनी । 'अलिबाणौ शिलीमुखौ' इत्यमरः । शिष्टंतु स्पटमेव ॥ १८९ ॥ अधुना प्रकृताप्रकृतोभयाश्रयमााख्यं शुद्धश्लेषमुदाहरतिराम इत्यर्धनैव । रलयोः सावात्पक्षेऽप्रकृते विदुषि प्रध्वस्तखलदूषण

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576