Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८ ]
सरसामोदव्याख्यासहितम् ।
स्वपरोद्भासकस्यापि प्रतिबन्धवशात्कचित् । परेकभासकत्वं स्यादभ्राच्छादितसूर्यवत् ॥ २१६ ॥ विशिष्टवाचके शब्दे विशेष्यांशे विरोधतः । विशेषणैकवाचित्वं पुत्र्यभूदेवमादिषु ॥ २१७ ॥ मुक्तिर्नाप्रतिबर्द्धन बोधेन तु विना क्वचित् । तथात्वे खस्य धूमेन सङ्गवत्पतनं कथम् ॥ २९८ ॥ पञ्चमाप्यर्थपक्षे कंचिद्विशेषमाह – अत्रेति । निरुक्तसप्तविधाप्यर्थमध्य इत्यर्थः । सविशेषणेति । 'सविशेषणौ हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे' । ‘पुत्री जातः शिखी ध्वस्तः' इति न्यायादित्यर्थः । अपिः विरुद्धयुक् चेत्तर्हि तद्भिन्ने । बोध्येति । बोध्यस्य विधेयादेर्नियामकः ॥ २१५ ॥ ननु संभावनाख्यपञ्चमाप्यर्थपक्षे यदुक्तमपेः सविशेषणविधिनिषेधन्यायेन स्वाभिधेयविरुद्धार्थवाचकपदान्वयित्वे क्वचित्प्राप्ते सति तद्भिन्नत्वावच्छेदेनैव स्वाभिधेयनैयत्यबोधकत्वमिति तदनुपपन्नम् । तथाहि प्रागुक्ते भावत्के मुक्तोऽपि सङ्गात्पततीत्यादौ तदुदाहरणे यथाश्रुते सङ्गान्यथानुपपत्त्या मुक्तपदेन जीवन्मुक्त एव ग्राह्य इति तु निर्विवादमेव । तथाच तादृशस्यापि भरतादेर्हरिणशिशुसङ्गात्पुनर्ह· रिणादिजन्मवदधःपातसंभावनैवापिशब्दार्थः प्रतीयते । नच मुक्तिपतनयोस्तेजस्तिमिरयोरिव परस्परविरोधयोगादेव तत्रापेः संभावनार्थकत्वं बाधितं सन्निरुक्तसविशेषणविध्यादिन्यायेन तद्भिन्नपातनैयत्यैकपर्यवसायि । भरतस्तु तदानीं प्रतिबद्धज्ञानत्वेनैव पञ्चदश्यां वर्णितत्वेनामुक्त एवेति सांप्रतम् । तथात्वे त्वदुदाहरणस्यैवासाङ्गत्यात् । एवंच निरुक्तोदाहरणे मुक्तपदमुद्वास्य बुधादिपदमेव प्रयोक्तव्यमिति चेन्न । उक्तव्युत्पत्तिविशेषप्रपञ्चनार्थमेव तथा प्रयुक्तत्वादित्यभिसंधाय निरुक्तन्यायदार्थ्यार्थमत्र दृष्टान्तं स्पष्टयति – स्वपरेति । एवं हि लोके सामान्यव्याप्तिः । यत्स्वपरोद्भासकस्यापि स्वप्रकाशादिवस्तुनः क्वचित्प्रतिबन्धवशादभ्राच्छादित सूर्यवत्परैकभासकत्वं स्यादिति संबन्धः । यद्यप्यत्र सूर्यः स्वप्रकाशत्वेन स्वयमपि भात्येव । अन्यथा घटादिरपि न भायात्तथाप्यस्मदादिचक्षुः किरगानां सूर्यसंनिकर्ष एव प्रतिबद्ध इति ॥ २१६ ॥ ननु भवत्वेवं सनिदर्शना व्याप्तिस्ततः प्रकृते किमागतमित्याशङ्कय तन्निदर्शनेन शब्देऽपि सामान्यतो व्यवस्थां व्याप्तिपूर्विका गूढाभिसंधिः कथयति - विशिष्टेति । अत्र दर्शितहष्टान्तान्वयस्त्वार्थिक एव । विशिष्टवाचके विशेषणविशेष्यतत्संबन्धाख्यवस्तुसमुदायाभिधायक इत्यर्थः । एतादृशे शब्दे विशेष्यांशे विरोधतः प्रत्यक्षादिप्रमाणान्तरविरोधाद्धेतोरित्यर्थः । पुत्र्यभूदेवमादिषु उदाहरणेषु । विशेषणैकवाचित्वं विशेषणीभूत पुत्रमात्रवाचकत्वमस्तीति संबन्धः । विशेष्यीभूतस्य पितुः प्रागेव सिद्धत्वादिति तत्त्वम् ॥ २१७ ॥ इदानीं गूढाभिसंधिमुद्घाटयति- मुक्तिरिति । मुक्तिस्तु अप्रतिबद्धेन । ऐहिकमप्यप्रस्तुत प्रतिबन्धे तद्दर्शनादिशास्त्रसिद्धभूतभावि
1
४१
૪૮૧

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576