Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
४८७
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
यत्र यत्कर्तुमिष्टं तत्ततोऽन्यत्र कृतं च सा। पदो रागं चिकीर्षन्ती पत्यौ रागमजीजनत् ॥ २३३ ॥
रोधसत्वेऽपि द्वितीयार्थानुसारेण कस्य वर्गस्य तुच्छीकारादीशा इव ईशाः ये यो.. गीन्द्रास्तैः स यमशब्दवाच्यः यमनियमेत्याद्यष्टाङ्गयोगसूत्रानन्तरं तत्रितयं संयम इति सूत्रात् धारणाध्यानसमाध्यङ्गसङ्घः साधितः परन्तु श्रुत्यन्तानुभवः वेदान्तार्थसाक्षात्कारः अदृशोः न विद्यते दृक् दृश्यभानं ययोः 'शुको मुक्तो वामदेवो मुक्तः' इति श्रुतेः शुकवामदेवावेव तयोः प्रसिद्धजीवन्मुक्तयोरेवेत्यर्थः । अत्राकारप्रश्लेषकरणायासाद्यथाश्रुतकिंचित्प्रतिभासमानविरोधाल्लक्षणसंगतिः । यथावा साहित्यदर्पणे-'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्प. योधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम्' इति । यथावा कुवलयानन्दे'अहो खलभुजङ्गस्य विपरीतो वधक्रमः। अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियु. ज्यते' इति । एवं विरुद्ध विशेषणपदकृत्यमपि तत्रैवोक्तम् । यथा-'भ्रूचापवल्ली सुमुखी यावन्नयति वक्रताम् । तावत्कटाक्षविशिखैर्भिद्यते हृदयं मम' इति । अत्र यद्यपि कार्यकारणे विभिन्नदेशीये एव भवतस्तथापि ते न विरुद्ध इति तत्र चप. लातिशयोक्तावतिव्याप्तिव्यावृत्तये विरुद्धेति । आभापदकृत्यं त्वनुपदमेवोक्तमिति सर्व रमणीयम् । यथावा रसगङ्गाधरे-'अझैः सुकुमारतरैः सा कुसुमानां श्रियं हरति । प्रहरति हि कुसुमबाणो जगतीतलवर्तिनो यूनः' । यथावा-'दृष्टिम॑गीदृशो नित्यं श्रुत्यन्तपरिशीलिनी । मुच्यन्ते बन्धनात्केशा विचित्रा वैधसी गतिः' । अत्राद्योदाहरणे शुद्धाद्वितीये तु श्लेषोपबृंहितेति विशेषः । तत्रैवाने-'खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण । खिद्यन्ति हन्त परितस्तद्रूपविलोकिनस्तरुणाः' इति । अपिच 'मोहं जगत्रयभुवामपनेतुमेतदादायि रूपमखिलेश्वरदेहभाजाम् । निःसीमकान्तिरसनीरधिनाऽमुनैव मोहं प्रवर्धयसि मुग्धविलासिनीनाम्' इति । अत्र विस्तरस्तु तत्रैव ज्ञेयः । प्रकृते त्विह गौरवभयादेव मया नैवासौ संगृहीत इत्यलं पल्लवितेनेति शिवम् ॥ २३२ ॥ एवमसंगतेरपरमपि प्रकारद्वयं कुवलयानन्दकृत्संमतं क्रमेण संलक्ष्योदाहरति-यत्रेत्यादिद्वाभ्याम् । तथाचोक्तं त. त्रैव–'अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा । अपारिजातां वसुधां चिकीर्षन्द्यां तथा कृथाः । गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भदं पुराकरोः' इति । तामुदाहरति-पदोरिति । पादयोः रागं लाक्षारागरञ्जनेन विशिष्टरक्तिमाणमित्यर्थः । पत्यौ तद्रष्टुः खकान्तान्तःकरणलक्षणेऽधिकरण इत्यर्थः । अजीजनत् पुनःपुनर्जनयामासेति संबन्धः । अत्र खचरणयोरेवालक्तकरञ्जनं कुर्वन्त्या नायिकयार्थात्तदवलोकयितरि स्वभर्तर्येव स्वाभिलाषलक्षणो रागो भूयो निर्मित इति वर्णनात्सा पूर्वोक्ताऽसंगतिरेवेति लक्षणसंगतिः

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576