Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
४८९
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । शिरीषमृद्वङ्गी व तादृङ्मदनज्वरः' इति । रसगङ्गाधरेपि 'अननुरूपसंसर्गो विषमम्' इति । तदुदाहरति-कराधेति । यथावा कुवलयानन्द एव–'अभिलषसि यदीन्दो वक्रलक्ष्मी मृगाक्ष्याः पुनरपि सकृदब्धौ मज संक्षालयाङ्कम् । सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय यदि नोचेत्त्वं क तस्या मुखं क्व' । 'लोके कलङ्कमपहातुमयं मृगाङ्को जातो मुखं तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्वि कलङ्करेखां नार्यः समाश्रितजनं हि कलङ्कयति' इतिच । यथावा रसगङ्गाधर एव'खञ्जनदृशा निकुजं गतवत्या गां गवेषयितुम् । अपहारिताः समस्ता गावो हरिवदनपङ्कजालोकातू' इति । पक्षे गावः इन्द्रियाणि । यथावा तत्रैवाने-'रूपारुचिं निरसितुं रसयन्त्या हरिमुखेन्दुलावण्यम् । शिवशिव सुदृशः सकले जाता सकलेवरे जगत्यरुचिः' । 'प्रभातसमयप्रभां प्रणयिनी हुवाना रसादमुष्य वदनाम्बुजं सपदि पाणिनाऽमीलयत् । अनेन खलु पद्मिनीपरिमलालिपाटच्चरैः समीरशिशुकैश्चिरादनुमिये दिनेशोदये' इति । अत्र काव्यप्रकाशसाहित्यदर्पणप्रतापरुद्रीयकुवलयानन्दरसगङ्गाधरेषु यावन्तो विषमालंकारभेदाः प्रतिपादितास्ते सर्वेऽप्यननुरूपसंसर्गत्वेनैकरूप्यादत्रैवान्तर्भाव्याः । एवं कुवलयानन्दोपरि रसगङ्गाधरकारैर्यानि दूषणान्युपन्यस्तानि तान्यपि प्रागुक्तसमाधानदिशैव निरसनीयानीति ॥ २३५॥ अथ विषमप्रतिद्वन्द्वि समं लक्षयति-अनुरूपस्त्विति । तुशब्दः पूर्ववैलक्ष. ण्यार्थः । तदुक्तं कुवलयानन्दे-'समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः । खानुरूपकृतं सम हारेण कुचमण्डलम्' इति । तदुदाहरति-वैदेहीति । विदेहस्य गोत्रापत्यं कन्या भगवती सीतेत्यर्थः। पक्षे सप्तमभूमिकाभिधनिरङ्कुशतृप्त्यात्मकविदेहावस्थेति यावत् । रघुनाथेन भगवता श्रीरामेण सहेत्यर्थः । पक्षे रलयोः साव
ल्लिघूनां मादृशां क्षुद्राणां नाथेन अद्वैतब्रह्मविद्यादिना सकलानिष्टनिवृत्तिपूर्वक. सकलेष्टका श्रीगुरुणा सहेति यावत् ।युक्ता गार्हस्थ्यादिधर्मानुष्ठानकरणयोग्याऽ. भवदित्यार्थिकम् । पक्षे कैवल्यलीलानुभवनयोग्याऽभूदिति शेषः । नन्वेवं नायिकाया एवोत्तमनायकसाहित्याद्धन्यत्वं ध्वनयता भवता नायकस्यौत्कट्येपि तदपेक्ष. या तस्यां रूपगुणादिना न्यूनत्वेनानुरूपत्वं नैवोक्तं । तथाच तस्यास्तत्र सर्वात्मना प्रेमप्राचुर्येऽपि तस्य तस्यां तदभावात्समानुरागकः शृङ्गारो नैव स्यादित्यत आहसोऽपीत्यादिशेषेण । सोऽपि रघुनाथोऽपि । तया वैदेह्या सह युक्त इति प्राग्वत् । गार्हस्थ्यादिधर्माननुष्ठातुमित्यर्थ समाजायातमेव । इति हेतोः परस्परा. नुरूपसंसर्गेण अलं 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमराद्विश्वस्यापीदं भूषणमेवासेति संबन्धः । पक्षेऽप्येवमेव। यथावा काव्यप्रकाशे-'धातु: शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्ययमनुपमो दत्तयत्नः स्मरस्य । जातं दैवात्सदृशमनयोः संमतं यत्तदेतच्छृङ्गारस्योपमतमधुना राज्यमेकातपत्रम्' इति । एवं सद्वस्तुयोग्यसंसर्गे समुदाहृत्यासद्वस्तुयोग्यसंसर्गविषयेऽपि तत्रैवाग्रे । यथा. वा-'चित्रं चित्रं बत बत महचित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576