Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
૪૮૬
साहित्यसारम् । - [उत्तरार्धे भिन्नदेशे विरुद्धाभे हेतुकार्ये त्वसंगतिः।
संयमः साधितः केशैः श्रुत्यन्तानुभवो दशोः ॥ २३२॥ नन्दे–'असंभवोऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम्। को वेद गोपशिशुकः शैलमुत्पाटयेदिति' । तमुदाहरति-द्वैतमेवेत्यर्धनैव । गुरुः श्रीमदाचार्यः यथोपनयनो. त्तरं केनचिदाचार्येण मां प्रति वशाखात्मको वेदः समुपदिष्टस्तथा प्रकृतोऽप्यसौ तदर्थ कंचिद्धर्मादिकं शरणागतं मां प्रति ब्रूयादित्येवाश्वासः स्थितः द्वैतमेव सकलं दृश्यमेव मृषा मिथ्या कुर्यादिति वित् संभावनारूपा धीः कस्यास । न कस्यापीति संबन्धः। एतेन तत्राद्वैतब्रह्मात्मबोधद्वारा द्वैतमिथ्यात्वकारकत्वमद्भुतमिति द्योत्यते । यथावा भामिनीविलासे–'निसर्गादारामे तरुकुलसमारोपसुकृती कृती मालाकारो बकुलमपि कुत्रापि निदधे । इदं को जानीते यदयमिह कोणान्तरगतो जगजालं कर्ता कुसुमभरसौरभ्यभरितम्' इति । यद्यपीदं पद्यमन्योक्तिशतकान्तर्गतमप्रस्तुतप्रशंसालंकारघटितत्वेनैव मया प्रणयप्रकाशाख्यतयाख्याने व्याख्यातमथापि तदनुप्राणितः प्रकृतालंकारोऽपि नात्र दण्डवारित इति तदुदाहरणमपीति बोध्यम् । एतेन प्राचामर्वाचीनानां च नैवायं संमत इति परास्तम् । दिङ्मात्रस्यैव तत्र तत्र तैस्तैः प्रतिपादितत्वात् । यावत्काव्यकोडीकारेणालंकारनिर्णयस्यासर्वज्ञाशक्यत्वान्नव्यैरपि जगन्नाथपण्डितैः स्वकाव्यनिबद्धस्याप्यस्योपलभ्यमानरसगङ्गाधरीयालंकाराननेऽसंगृहीतत्वाचेति दिकू ॥ २३१ ॥ एवमसंभवप्रसक्तामसंगतिं लक्षयतिभिन्नेति । भिन्नौ देशौ ययोस्ते तथा । वैयधिकरण्यशालिनी इत्यर्थः । तथा विरुद्धाभे विरुद्ध इव आ ईषत् भातस्ते तथा।आपातिकविरोधप्रतिभासे इति यावत्।एताहशेतु हेतुकार्ये असंगतिरेतनाम्यलंकृतिर्भवतीयन्वयः। तथाचोक्तं कुवलयानन्दे'विरुद्धभिन्नदेशत्वं कार्य हेत्वोरसंगतिः । विषं जलधरैः पीतं मूर्छिताः पथिकाङ्गनाः' इति। रसगङ्गाधरेऽपि विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोर्वैयधिकरण्यमसं. गतिरिति। तामुदाहरति-संयम इति । तरुण्या इति शेषः । केशैश्चिकुरैः संयमः सम्यक्सीमन्तादिरचनपूर्वकं कबरीभारे नियमनमित्यर्थः । पक्षे धारणाध्यानसमाध्याख्ययोगाङ्गान्तरङ्गत्रयमिति यावत् । अथ किं ततस्तत्राह-श्रुतीति । श्रुत्योः कर्णयोर्यावन्तौ चरमभागौ तयोर्योऽनुभवः स तथा । स्त्रीणां ह्ययं संप्रदाय एव यद्वे. णीकरणानन्तरं मुकुरनिरीक्षणं कर्तव्यमिति । एवं च तदा कटाक्षाभ्यां कर्णान्ति. मभागानुभवो भवत्येवेत्यर्थः । खरूपानुभव इति पाठे स्वसौन्दर्यानुभव इति यावत् । पक्षे श्रुत्यन्ताः वेदान्तास्तेषामनुभवस्तत्प्रतिपादितब्रह्मात्मैक्यसाक्षात्कार इत्य. र्थः । पाठान्तरे खात्मरूपाद्वैतसाक्षात्कारः दृशोनयनयोरासेति योजना । अत्र हि श्लेषण केशैः संयमः श्रुतमतार्थानुभवार्थ निदिध्यासनाख्यश्चित्तवृत्तिनिरोधः सा. धितो भवत्यथ तत्फलं श्रुत्यन्तशब्दितवेदान्तार्थानुभवस्तु दृशोः संपद्यत इति कार्यकारणयोरसामानाधिकरण्यं वास्तविकप्रथमार्थानुसारेण तयोरविरोधपूर्वकमनु.
१ 'स्वरूपानुभवः' इति पाठः.

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576