Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
४८४
साहित्यसारम् ।
[उत्तरार्धे द्वितीया कारणासामग्येऽपि कार्य विभावना। कटाक्षैरेव राधाऽसौ बिभेद हृदयं हरेः ॥ २२४ ॥ प्रतिबन्धेऽपि चेत्कार्य तृतीया स्याद्विभावना। शमक्षीरोदमनोऽपि दह्यते स्मरवह्निना ॥ २२५ ॥ विभावना चतुर्थी तु कार्योत्पत्तावकारणात् । कमलाञ्चन्द्रिकोदेति प्रकामं सर्वदाप्यहो ॥ २२६ ॥ विरुद्धात्कारणात्कार्ये पञ्चमी स्याद्विभावना । दाह विरहे सीतां हा हन्त मलयानिलः ॥२२७ ॥
तदुदयकारणत्वेऽप्यत्र तदभावेऽपि प्रेयस्याः सार्वदिकसुप्रसन्नास्यत्वात्तन्मुखता. दात्म्यापनचन्द्रोदयलक्षणं कार्यमभिवर्णितमिति प्रथमविभावनेयं भवतीति लक्षणसंगतिरिति । तदुक्तं कुवलयानन्दे–'विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम्' इति । यथावा साहित्यदपणे-'अनायासकृशं मध्यमशङ्कातरले दृशौ । अभूषणमनोहारि वपुर्वयसि सुभ्रवः' इति । यथावा रसगङ्गाधरे-'विनैव शस्त्रं हृदयानि यूनां विवेकभाजामपि दारयन्त्यः । अनल्पमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्यः' । 'निरुपादानसंसारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने । 'यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते' । अत्र हि उपात्ते यौवने दाहहेतुत्वं पर्यवस्यतीति । इह विस्तरस्तु तत एवावगन्तव्य इत्यलं प्रसक्तानुप्रसक्तया ॥ २२३ ॥ अथ 'हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता । अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः' इति कुवलयानन्दोक्तद्वितीय विभावनां लक्षयति-द्वितीयेति । कारणेति । कारणानामुपादानादीनामसमग्रत्वे सत्थपीत्यर्थः । तामुदाहरति-कटाक्षरेवेति । अवधारणेन साधनान्तरव्युदासः ॥ २२४॥ एवं 'कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके । नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः' इति तदुक्तां तृतीयां तां लक्षयति-प्रतिबन्धेऽपीति । तामुदाहरति-शमेति । प्रसिद्ध एव तादृशः सौभर्यादिरित्याशयः । यथावा कुवलयानन्दे-'चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनातपत्रमुत्सृज्य सातपत्रं द्विषद्गणम्' इति ॥ २२५॥ तद्वत् 'अकारणाकार्यजन्म चतुर्थी स्याद्विभावना । शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम्' इति तदुक्तां चतुर्थी तां लक्षयति-विभावनेति । तामुदाहरति-कमलादिति । श्रीगुरुमुखरूपादित्यर्थः । तस्य स्मितपूर्वाभिभाषित्वादिति भावः ॥ २२६ ॥ एवं 'विरुद्धात्कार्यसंपत्तिदृष्टा काचिद्विभावना । शीतांशुकिरणास्तन्वि हन्त संतापयन्ति माम्' इत्यपि तदुक्तां पञ्चमी तां लक्षयति-विरुद्धादिति । तामुदाहरति-- ददाहेति । यथावा कुवलयानन्दे–'अविवेकि कुचद्वन्द्वं हन्तु नाम जत्रयम् ।

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576