Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८ ]
सरसामोदव्याख्यासहितम् ।
वाचकत्वाद्यभावेऽपि निरूढा लक्षणा यथा । निरूढद्योतनाप्येवमपेरस्तु सतां मता ॥ २०६ ॥ तयैव कौशिकाः सर्वेऽप्यपेरर्था यथास्त्यलम् । वक्तव्याः पण्डितैस्तेन क्वोक्तापत्तिर्वदात्र ते ॥ २०७ ॥ गर्दासमुश्चयप्रश्नशङ्कासंभावनास्वपि । इति पञ्चामरे प्रोक्ता अपेरर्थास्तथैव च ॥ २०८ ॥ अपिः संभावनाप्रश्नशङ्कागर्हासमुच्चये ।
तथा युक्तपदार्थेषु कामचारक्रियासु च ॥ २०९ ॥ इति युक्तपदार्थश्च कामचारक्रियापि च । मेदिनीकृन्मतावर्थी पूर्वस्मादधिकावपेः ॥ २१० ॥ तस्याः शक्त्यादिमूलकत्वेन तदभावात्सापि नैवेत्याह- नापीत्यादिना । उपसंहरति - अत इत्यादिना । आदिना तत्प्रतिपाद्योऽलंकारः । एवं पूर्वपक्षं समाधातुं प्रतिजानीते – अत इत्यादिना ॥ २०५ ॥ निरुक्तरसगङ्गाधराशङ्कितशाब्दिकसिद्धान्तानुसारेण यदा सामान्यतः सर्वनिपातानामेव वाचकत्वाभावात्तदन्तःपातिनोऽपेस्तथात्वस्य कैमुत्यात्तन्मूलकलक्षकत्वाद्यभावाच्च यद्युदाहृतविरोधाभावेन तन्मूलकविरोधाभासाद्यसिद्धिस्तर्हि तदीयादेव सिद्धान्तग्रन्थात्तस्य सर्वस्याप्युदाहृतविरोधादेः सुकरैव सिद्धिरित्याशयेन तमेव सिद्धान्तग्रन्थमर्थतोऽनुवदन्समाधत्ते - वाचकत्वादीत्यादिना । प्रकृतस्यापि शब्दस्येति शेषः । निरूढेत्यादिना दृष्टान्तः । सा च द्वितीयरत्ने प्राक्प्रपञ्चितैवेति भावः । दान्तिके योजयति-निरूढेत्याद्युत्तरार्धेन । एवं निदर्शितनिरूढलक्षणावदित्यर्थः । अपेः निरूढद्योतनापि सतामालंकारिकादिविदुषां मता संमतास्त्विति योजना । तदुक्तं रसगङ्गाधर एवोदाहृततच्छङ्काग्रन्थोत्तरमिति चेन्नेति प्रतिज्ञाय निरूढलक्षणाया इव निरूढद्योतनाया अपि शक्तिसमकक्षत्वादिति ॥ २०६ ॥ ननु भवत्वेवं सामान्यतो निपातानां निरूढद्योतनापि वृत्तिः शक्तिसमकक्षैवाथापि प्रकृते किमागतमित्याशङ्कां फलितकथनेन समाधत्ते — तयैवेति । निरुक्तनिरूढद्योतनयैवेत्यर्थः । सर्वे संपूर्ण अपि कौशिकाः कोशप्रसिद्धाः । अपेर्निपातान्तःपातित्वेनापिशब्दस्येत्यर्थः । यथास्थलं यथायोग्यविषयमिति यावत् । क्रियाविशेषणमिदम् । पण्डितैर्वक्तव्या इत्यन्वयः । फलितमाह–तेनेत्यादिशेषेण । अत्र अपिशब्दार्थविषय इत्येतत् ॥ २०७ ॥ ननु कस्मिन्कोशे केपि शब्दार्था उक्ता इत्यपेक्षायां प्रथममतिमान्यत्वात्प्रसिद्धत्वाच नामलिङ्गानुशासने अमरसिंहकृते तद्वाक्येनैव तान्कथयति — गर्हेत्याद्यर्धेन । अपीति निपातः गर्हादिषु निरुक्तवृत्त्या वर्तत इति संबन्धः । अथ तत्संख्यां कथयंस्तत्तत्संबन्धित्वादिभ्रमं भञ्जयति — इतीत्यादिना । अत्र कोशान्तरमपि समुनेतुमाह - तथैवचेति ॥ २०८ ॥ तद्वाक्यमेव पठति — अपिरिति ॥ २०९ ॥ पूर्वस्मादत्र विशेषं कथयस्तन्नामापि प्रथयति — इतीति ।
-
४७९

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576