Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 496
________________ ४८. [उत्तराचे साहित्यसारम् । परनारीरपि प्रेक्षीनरकं किं न यास्यसि । अतः संन्यस्य वैरस्यारि हरमपि स्मर ॥ २११॥ अपि किं मामकं रूपं वास्तवं तहुरो वद ।। अपि द्वैतामृतं किंवा मृषा मृगजलोपमम् ॥ २१२ ॥ मुक्तोऽपि संपतेत्सङ्गात्तरुणीनां मृगीदृशाम् । संसारोऽपि न किं ध्वंस्यो वने निवसता त्वया ॥ २१३ ॥ स्वभार्यर्तुप्रसङ्गे तु यथेच्छमपि संरम । इति सप्ताप्यपेरर्थाः कोशोक्ताः समुदाहृताः॥२१४ ॥ अत्र संभावनापक्षे सविशेषणयुक्तितः। अपिर्विरुद्धयुकू चेत्तद्भिन्ने बोध्यनियामकः ॥ २१५॥ पूर्वस्मादमरकोशात् । अपेः अपिशब्दस्य ॥ २१० ॥ तत्रामरक्रमानुसारेणैव थथा स्थलमिति प्राकू प्रतिज्ञातरीत्या सप्तविधानपि तान् समुदाहरन् प्रथमं गर्हाभियनिन्दाख्यमपि शब्दार्थ समुदाहरति-परनारीरिति । रे जाल्म, त्वं परनारीरपि खेतरसुन्दरीरपीत्यर्थः । यतः प्रेक्षीः सततसुरताभिलाषलक्षणप्रकर्षेणैवेक्षितवानस्थतः नरकं न यास्यसि किमपितु यास्यस्येवेति योजना । एवं च धिक्त्वामीदशमिति निन्दैव व्यज्यते । तर्हि किमितः परं कार्यमित्यत आह समुच्चयाख्यं द्वितीयमपेरथै सूचयन्–अत इति ॥ २११ ॥ अपि चेत्सुदुराचारः' इत्यादिस्मृतेः सानु. तापमुक्ताभिलाषं परित्यज्येशं भजतः खरूपजिज्ञासया प्रश्नाख्यं तृतीयं तमुदाहरति-अपीति । ततः शङ्काभिधसंशयाख्यं चतुर्थ तं कथयति-अपि द्वैतमिति । ऋतं सत्यम् ॥ २१२॥ अथोक्तप्रश्नसमाधानश्रवणे सङ्गत्याग्येवाधिकारीति श्रीगुरुव॑नयन् संभावनाभिधं पञ्चममपि शब्दार्थमुदाहरति-मुक्तोऽपीति। अत्र मृगीदृशामिति बिशेषणेन तारुण्यवत्सौन्दर्यमपि द्योयते । बहुवचनं तु जात्यभिप्रायमेव । एकस्य समकालं बहुस्त्रीसंभोगासंभवात् । एतेन चित्रादितरुण्यादिदर्शनाद्यपि निन्द्यमेवेति ध्वन्यते। तदुक्तं भागवते–'पदापि नस्पृशेद्विद्वान्युवतीं दारवीमपि । कथां च वर्जयेत्तासां न पश्येल्लिखितामपि' इति । एवं तर्हि मे सुदुर्लभ एव मोक्षस्ततः किं विकेकादिसाधनप्रयासैरियतिनिर्विणं शिष्यं समाश्वासयन्नाचार्यः षष्ठं युक्तपदार्थमपेरर्थे प्रथयति-संसारोऽपीति । ध्वंस्थोऽपि न किमिति संबन्धः । एतेन तत्र ध्वंसयोग्यत्वं व्यज्यते ।वन इत्यादिना तत्साधनं सर्वथा सङ्गत्याग एवेति द्योत्यते । अत एव तैत्तिरीयाः समामनन्ति-'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः' इति ॥ २१३ ॥ ननु यदा संन्यासः क्रियते मयास्तु नाम वने निवासो मे परं लिदानी संन्यासमन्तरा किं मया विचारो पि न कार्य इत्याशङ्कय सप्तममपिशब्दार्थ कामचाराख्यं कथयन् समाधत्ते-स्वेति । एतेन परनारीविहारपरिहार एव शास्त्रे प्रधानसाधनलेन संमत इति ध्वन्यते । उपसंहरति-इतीति ॥ २१४ ॥ तन्मध्ये संभावनाख्य

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576