Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 490
________________ साहित्यसारम् । [ उत्तरार्धे निन्दास्तुतिभ्यां स्तुत्यादि सिद्धिर्व्याजस्तुतिर्मता । तमो हत्वापि बोधेन हा स्वभानमपि क्षतम् ॥ १९७ ॥ किं वर्णयामि संसार तव संसारतामहम् । यत्रेशातिरपि प्रायो दुःखायैव वियोगतः ॥ १९८ ॥ हरणच्छायायाः कुवलयानन्देऽपि 'नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ' इति पूर्वपयायो कोदाहरणेऽपि दृष्टत्वाच्च । अर्थचौर्य हि तत् । यथा - ' - 'महान्तं विश्वासं तव चरणपङ्केरुहयुगे निधायान्यन्नैवाश्रितमिह मया दैवतमुमे । तथापि त्वचेतो यदि मयि न जायेत सदयं निरालम्बो लम्बोदरजननि कं यामि शरणम्' इति श्रीभगवत्पादीयसौभाग्यलहरीपद्यार्थस्य । 'तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः । इदानीमौदास्यं यदि भजसि भागीरथ तदा निराधारो हा रोदिमि कथय केषामिह पुर:' इति गङ्गालहरीपये संग्रथनं जगन्नाथीयम् ॥ १९६ ॥ एवं व्याजेष्टसाधनरूपं द्वितीयपर्यायोक्त प्रसक्कामिदानीं व्याजस्तुतिं लक्षयति — निन्देत्याद्यर्धेनैव । आदिना निन्दा | सिद्धिपदेन पर्यवसानम् । एवंच यत्र निन्दामुखेन स्तुतिः पर्यवस्यति स्तुतिमुखेन निन्दा वा पर्यवस्यति सा व्याजस्तुतिः । व्याजेन निन्दामिषेण स्तुतिर्व्याजापर्यवसितनिन्दात्वेन मिषरूपा वा स्तुतिरिति योगवृत्त्यापि यथार्थनाम्रयलंकृतिरिति तलक्षणं सिद्ध्यति । तदुक्तं कुवलयानन्दे – 'उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः । कः स्वर्धुनि विवेकस्ते पापिनो नयसे दिवम्' । 'साधु दूति पुनः साधु कर्तव्यं किमतः । परम् । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि' इति । तामुदाहरत्यायामर्धेनैव । तो हृत्वापीत्यादिना । यथा जाग्रत्कालिकस्थूल देहादिसंघातावच्छिन्नचैतन्यविषयकः प्रबोधः स्वप्न प्रयोजक सुषुप्त्याकारपरिणतावस्थाज्ञानरूपं तमः प्रभञ्जय व्या. वहारिकं प्रपञ्चं प्रमापयतीति प्रसिद्धमेव । तथा तु प्रकृतेन अद्वैतब्रह्मात्मैक्य. विषयकेन बोधेन नैव कृतं किंतु श्रीगुरुचरणविचारित वेदान्तमहावाक्यजेन खेद्धेन । तमः सव्याप्यकार्यकं मूलाज्ञानं हत्वापि बाधित्वापि । हेति खेदे । स्वभानमपि अहं ब्रह्मज्ञानवानस्मीति बोधविषयकभानमपि क्षतम् । एवंच यत्र स्वविषयकभानस्यापि बाधस्तत्र परविषयकस्य तस्यासौ कैमुत्यसिद्ध एवेति किमनेन बोधेन कृतमिति यथाश्रुते निन्दया । 'यस्याऽमतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्' इत्यादिश्रुतिसहस्रसिद्धफलव्याप्त्यभावोपलक्षिताद्वैतसच्चिदानन्द ब्रह्मात्मेतरयावदृश्यबाधफलकतया तत्स्तुतिरेव पर्यवस्यतीति लक्षणसंगतिः ॥ १९७ ॥ अथ द्वितीयां तामुदाहरतिकिं वर्णयामीति । संसारतां सम्यक् सारवत्ताम् । यत्र संसारे । प्रायः पदमभेदाप्तिव्युदासाय । एवंचेयं स्तुतिरपि निन्दैकपर्यवसायित्वाद्याजस्तुतिरेवेति लक्षणसंगतिः । यत्त्वत्र रसगङ्गाधरकारैः कुवलयानन्दीयानि अन्यनिन्दयान्यस्तुतेरन्यस्तुल्यान्यनिन्दाया अन्यस्तुत्यान्यस्तुतेश्व व्याजस्तुतित्वपराण्युदाहरणानि भ ४७४

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576