Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 488
________________ ४७ साहित्यसारम् । [ उत्तरार्धे पर्यायोक्तं तु वण्र्येऽन्यप्रकाराक्षेपतोऽभिधा। किंचिद्विरहशून्योऽपि यो न भोगी स पातु माम्॥१९५॥ मद्वाण्या शास्त्रशिरोमणित्वनैयत्यमप्याक्षेपादिध्वनितं प्रस्तुतमेवेत्यत्र शक्तिव्यतिभ्यां गम्ययोः क्रमात्रिपादीचरमचरणार्थयोरुभयोरपि प्रस्तुतत्वात्प्रस्तुताङ्कुरा. लंकारत्वं समुचितमेवेति ध्येयं धीरैः ॥ १९४ ॥ एवं शक्यव्यङ्गयोभयोरपि प्रस्तुतत्वे प्रस्तुताङ्कुरालंकारनिरूपणप्रसङ्गसंगतं पर्यायोक्तालंकारं सामान्यतो लक्षयति-पर्यायोक्तं वित्यर्धेनैव । वर्ण्य व्यञ्जनावृत्तिप्रतिपाद्यवस्तुनि विषय इत्यर्थः । अन्येत्यादि । अन्यः खविवक्षितव्यङ्गयरूपादितरः एतादृशो यः प्रकारः धर्मः तथा आक्षेपः अर्थापत्तिव्यापारः ताभ्यामिति तथा क्वचियङ्गयखरूपप्रकारेतरप्रकारेण क्वचिच्छक्यार्थान्यथानुपपत्तिलक्षणाक्षेपेण वेत्यर्थः । अभिधाशक्तिवृत्तिमूलकव्यक्तिवृत्तिप्रतिपाद्यार्थोपस्थितिस्तु पर्यायोक्तमकारणं भवतीत्यन्वयः । तदाहुः पण्डितराजाः-'विवक्षितस्यार्थस्य भङ्गयन्तरेण प्रतिपादनं पर्यायोक्तम् । येन रूपेण विवक्षितोऽर्थस्तदतिरिक्तः प्रकारो भङ्गयन्तरं आक्षेपो बेति' । तदुदाहरति-किंचिदित्यर्धेनैव । य: वक्ष्यमाणगुणकः प्रकृतः पदार्थः । किंचिदित्यादि । खकान्ताप्रतियोगिकयावद्वियोगविरहितोऽपीत्यर्थः । भोगी सबाह्याभ्यन्तरखाङ्गनासंभोगशालीत्येतत् । एतादृशो न भवति । स एव मां पातु भवभयाद्रक्षत्विति संबन्धः । अत्र भगवानर्धनारीश्वर एव सार्वदिकसावाशिकखरमणीविरहविधुरत्वे सति सर्वसंभोगशून्यत्वप्रकारेण तदुक्त्यन्यथानुपपत्तिलक्षणाक्षेपेण वा द्योतितः खकर्मकपालनक्रियाकर्तृत्वविशिष्टः सततमस्त्विति कव्याशीविषयः । तेनात्र निरुक्तपर्यायोक्कालंकरणलक्षणसमन्वयः स्पष्ट एव । यथावा कुवलयानन्दे–'लोकं पश्यति यस्याभिः स यस्यानिं न पश्यति। ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव' । अत्र गौतमः पतञ्जलिश्च खासाधारणस्वरूपाभ्यां गम्यौ रूपान्तरेणाभिहिताविति । यथावा रसगङ्गाधरे–'सूर्याचन्द्रमसौ यस्य वासो रजयतः करैः। अङ्गरागं सृजत्यग्निस्तं वन्दे परमेश्वरम्' । अत्रापि गगनाम्बर इति सूर्यचन्द्रकररज्यमानवस्त्र इत्याकारेण भस्माङ्गराग इत्यग्निसृज्यमानाङ्गराग इत्या. कारेण निरूपित इति । किंच तत्रैवाग्रे यदस्मिन्प्रकरणे कुवलयानन्दकारेणोकं तत्सर्वमविचारितरमणीयमेव । तथाहि यत्तावदुच्यते-'नमस्तस्मै कृतौ येन मुधा राहुवधूस्तनौ' । अत्र भगवान्वासुदेवः 'खासाधारणरूपेण गम्यः राहुवधूकु. चवैयर्थ्यकारकत्वेन रूपान्तरेणाभिहित इति । अत्र हि राहुवधूकुचवैयर्थ्यकारित्वेन राहुशिरश्छेदकारित्वं व्यज्यत इति तावनिर्विवादम् । भगवद्वासुदेवत्वं तु विशेषणमर्यादया लभ्यं न काव्यमार्गीयव्यङ्गयकक्षामधिरोढुं प्रभवतीत्यादिना । तस्मादत्र च्छेदकारित्वेनावगमः पर्यायोक्तस्य विषयो नतु भगवद्रूपेणेति सहृदयैराकलनीयमिति सानुवादं कुवलयानन्दविदलनं यदकारि तत्तुच्छम् । विशेषाभावात् । तथाहि । त्वया तावदाहुवधूकुचवैयर्थ्यकारित्वेन राहुशिरश्छेदकारित्वं व्यज्यत

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576