Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 479
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४६३ शनचतुरो हरिरस्तु भूतये भवताम्' इति चार्थश्लेषाभङ्गश्लेषोदाहरणे । तथाच किमत्र भेदकमिति न स्फुटीभवतीति चेन । लक्षणादिभेदेनैव तत्स्फुटीभावात् । तद्यथा । तत्रोभयमते एवेमे अनयोलक्षणे । सकृच्छ्रवणमात्रेण प्रकृतैकाश्रितानेकार्थप्रतिपादनं शुद्धापराभिध आर्थश्लेषः । तत्वे सत्यनेकधर्मपूर्वकमेकशब्दप्रतिभानद्वारकतत्प्रतिपादनमभङ्गश्लेष इति । तत्र रक्तेत्याद्युदाहरणे सकृच्छ्रवणमात्रेणैव संवर्णनीयत्वेन स्वकर्मकपावयितृत्वाद्भगवद्गीताश्रीमद्गुरुदृष्टयोरुभयोरपि प्रकृतला. त्तन्मात्राश्रितत्वेनानेकार्थप्रतिपादनं स्पष्टमेव । नच रक्तकृष्णार्जुनेत्यत्रानेके धमोः प्रतिभासन्त इति सांप्रतम् । अदृष्टतयाख्याकत्वेन भवत एवैतदान्ध्यात् । तत्र हि रक्तौ गुरुशिष्यवरत्वसाम्यलाभेन सर्वात्मना परस्परमनुरक्तौ कृष्णार्जुनौ यस्यां सा तथेति गीतापक्षे विगृह्य, गुरुदृष्टिपक्षे विग्रहान्तरमनुक्त्वैव कोणाद्यवच्छेदेन शोणश्यामशुक्लवर्णेत्यर्थ इत्युक्तम् । तथाच पक्षान्तरेप्युक्तव्युत्पत्तेरेव संमतत्वेन रक्तौ कोणावच्छेदेन रक्तवर्णसंसृष्टौ कृष्णार्जुनौ शिष्योपरि कृपयाऽपाङ्गसंचारे कदाचित्तारकाख्यकनीनिकावच्छिन्नः कृष्णवर्णः कोणस्थशोणवर्णेन सं. पृक्तो भवति क्वचित् परिसरवृत्तिकः शुक्लोपीति द्वावप्युपात्तौ । यस्यामित्यादि शिष्टं तु प्राग्वदेव । एवंच गीतागुरुदृष्टयोरुभयोरपि प्रकृतयोरेकधर्मपुरस्कारेणैव प्रतिपादनात्वोदाहरणान्तरसंकरः । नन्वेवं तर्हि रसगङ्गाधरोदाहरणेपि हरिपक्षे गुञ्जापुञ्जधरत्वार्जुनगुरुत्वयोर्खाल्यादिकालभेदेन भवतु संगतमिति चेत्सत्यम् । तत्र विशेषणयोः साक्षादेव कालभेदेन सामानाधिकरण्यम्।अत्र तु रक्तकृष्णार्जुनेति विशेषणनिविष्टकृष्णार्जुनपदार्थयोरेव रक्तपदार्थेन सह कालभेदेन संपृक्तत्वमिति वैषम्यात् । एवं कमलोन्मीलनेत्यायभङ्गश्लेषोदाहरणेपि। कमलाया लक्ष्म्याःउन्मीलनं मन्दस्मितरूपं विकसनं येन स तथा रमाप्रेमपात्रीभूत इत्यर्थ इति विष्णुपक्षे व्याख्याय । कमलानां पद्मानां उन्मीलनं विकसनं येन स तथेति सूर्यपक्षे व्याख्यातमिति स्फुटमेवानेकधर्मपूर्वकत्वम् । व्युत्पत्तिव्युत्पाद्ययोरुभयोरपि विभिन्नत्वात् । अत एव मयार्थश्लेषोदाहरणविवरणे 'अयं समुद्यन्-' इत्यादिकृष्णलीलामृतीयं द्वितीयमुदाहरणं निरुक्तरसगङ्गाधरोदाहरणाखरसमुक्तलक्षणमथवेति संसूच्य लि. खितम् । तत्रापि प्रफुल्लपद्माशयसद्मदीपक इति पदेनाभङ्गश्लेषोदाहरणत्वरूपं तं तथैव द्योतयित्वा सद्वृत्तमेवेत्यादिनीति शतपत्रीयपद्यमुदाहृत्य तत्रापि प्रकृताप्रकृतार्थश्लेषोदाहरणत्वरूपं तं पुनरपि तथैवाभिव्यज्य धन्यानामित्यादिभागीरथीकथापद्यमुदाहृतम् । तत्र मङ्गलग्रन्थत्वेन शृङ्गारप्राधान्यध्वननार्थकत्वेन च वाणीरमण्योरुभयोरपि प्रकृतत्वात्प्रकृतौचित्यमेव । परंतु सुवर्णरूपा इत्यत्र सुवर्णवत्काञ्चनवत्सर्वाभिलषणीयानि रूपाणि, सुन्दरीपक्षे गौरत्वाखिलावयवसुन्दरत्वतारुण्यलावण्यादिधर्मजातानि, वाणीपक्षे सुबन्तादिशब्दरूपाणि यासामिति । तथा नानालंकृतीत्यादिपदे च नानालंकृतिभिरुपमाद्यनेकालंकारैर्विलसन्तः शोभमानाः ध्वनयः व्यङ्गयार्थाः येषां तादृशाः प्रचाराः खयोग्यस्थाने संचाराः यासा

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576