Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
४२२
साहित्यसारम् ।
[ उत्तरार्धे षोडैवं गदितान्यैस्तु विविधैव निरूपिता। गम्या प्रतीयमानाख्या त्वेकधैवेति सप्तधा ॥ १४६ ॥ तत्र तूक्तास्पदा वस्तूत्प्रेक्षास्पदनिरूपणे ।
पूर्णचन्द्रमहं मन्ये रत्यञ्जनकरण्डकम् ॥ १४७॥ सिद्धं प्रसिद्ध आदिना अप्रसिद्धं एतादृशं यदास्पदं उत्प्रेक्ष्यवस्त्वधिकरणं ययोस्ते तथा । भावप्रधानो निर्देशः। सिद्धास्पदत्वासिद्धास्पदत्वाभ्यां प्रत्येकं द्विविधे भवत इति संबन्धः । तदुक्तं कुवलयानन्दमूले–'संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना । उक्तानुक्कास्पदाऽद्यात्र सिद्धासिद्धास्पदे परे' इति ॥ १४५ ॥ षोडैवमिति । एवमुक्तरीत्या षोढा षट्प्रकारा गदितास्तीति योजना । ननु भवत्वेवं काव्यप्रकाशे सामान्यतः सूत्रिताया एकविधाया अप्युत्प्रेक्षायाः षड्डिधत्वमन्यैस्तु कतिविधत्वमुक्तमित्यत आह-अन्यैस्त्विति । कण्ठाभरणप्रतापरुद्रीयरसगङ्गाधरादिभिरित्यर्थः ॥ १४६ ॥ अथोद्देशक्रमानुसारेणैव सप्तविधामपि तां प्रत्येक विशेषतः संलक्ष्योदाहरिष्यन्प्रथमं तावदुक्तास्पद वस्तूत्प्रेक्षां लक्षयति-तत्रेति । तत्र निरुतोत्प्रेक्षासप्तकमध्य इत्यर्थः । विशेषलक्षणार्थस्तुशब्दः । उक्तेति । लक्षणमिदं निगदव्याख्यातमेव । आस्पदेति । उत्प्रेक्ष्यवस्त्वधिकरणनिरूपणे सतीति यावत् । निरुक्तामेतामुदाहरति-पूर्णेति । रतीति । रत्याः कामकामिन्याः अजनकरण्डकः गोनवनीतकर्पूरादिद्रव्यविशेषविभावितकज्जलस्थापनविशिष्टहीरकपात्रविशेषस्तमित्येतत् । एतादृशमहं मन्य इत्यन्वयः । अत्र पूर्णेत्यने. नाङ्काभिव्यक्तियोग्यत्वमुकं भवति । तेन च निरुक्तोत्प्रेक्षार्हाधिकरणत्वं व्यज्यते । यथावा काव्यप्रकाशे-'उन्मेषं यो मम न सहते जातु वैरी निशायामिन्दो. रिन्दीवरदलदृशस्तस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षालमा मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः' इति । सरस्वतीकण्ठाभरणे तूत्प्रेक्षावयव उक्तः-'भङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी' इति । तत्रैवाग्रे-अन्ये पुनर्यत्र प्रधानक्रिया नोत्प्रेक्ष्यते अवयव क्रिया तूत्प्रेक्ष्यते तमुत्प्रेक्षावयवं वर्णयन्ति । यथा-'लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितवान्तर्निखातेव च । सा नश्वेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया' । तेषां मते पूर्वोदाहरणमुत्प्रेक्षावयवो न भवतीति । यथवा रसगङ्गाधरे-'राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः' । अत्रापि चन्द्रे विषये तादृशलेपनकर्तृत्वरूपधर्मोत्प्रेक्षेत्येकं दर्शनम् । किरणव्यापने विषये चन्द्रकर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षणमिति द्वितीयम् । तत्र प्रथमे मते धवलीकारकत्वरूपनिमित्तानुपादानादनुपात्तनिमित्तविषयस्योपादानादुपात्तविषया द्वितीयेपि तस्यैव निमित्तस्यानुपादानादनुपात्तनिमित्ता विषयस्य निगीर्णतयानुपात्तविषयेति विशेष

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576