Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८ ] सरसामोदव्याख्यासहितम् ।
यद्यादिशब्दतो संभाविता मंमटसंमता । यदि फुल्लमहोरात्रं पद्मं तत्ते मुखोपमा॥ १६४ ॥ वानामेव धर्मैक्येऽन्येषां वा तुल्ययोगिता।
वन्द्या गुर्वीशवेदान्ताः सा चेद्भूमाश्रियोऽपि धिक् १६५ ग्रकाशादिसंमता संभावितातिशयोक्तिमाह-यद्यादीति । आदिना चेत्शब्दः । तामुदाहरति-यदीति । तदुक्तं तत्रैव-राकायामकलकं चेदमृतांशोभवे. द्वपुः । तस्या मुखं तदा साम्यपराभवमवाप्नुयात्' इति । रसगङ्गाधरेऽपि'तिमिरशारदचन्दिरतारकाः कमलविद्रुमचम्पककोरकाः । यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे' इति ॥ १६४ ॥ एवं चरमातिशयोक्ति उदाहरणध्वनितानौपम्यस्मृतार्थिकौपम्यां तुल्ययोगितां सामान्यतो लक्षयतिवानामेवेत्यर्धेनैव । वानामेव प्रस्तुतवस्तूनामेव । अवधारणेनावर्ण्यसमुचयव्युदासः । वेत्यथवा । अन्येषां एवकारोऽत्राप्यनुकृष्यते । अप्रस्तुतवस्तूनामेवेत्यर्थः । तेनेह वर्ण्यसमुच्चयस्यापि व्युदासः । एवंच न वक्ष्यमाणे दीपकेऽतिव्याप्तिः । तस्योभयधर्मैक्यरूपत्वात् । धमक्ये द्रव्यगुणकर्मतदभावान्यतमवत्त्व. रूपसाधर्म्य सतीत्यर्थः । तुल्ययोगितालंकृतिर्भवतीत्यन्वयः । एवंच लक्षणं स्फुटमेव । तामुदाहरति-वन्द्या इत्यादिना कमात्पादाभ्याम् । तदुक्तम्'यावज्जीवं त्रयः सेव्या वेदान्तो गुरुरीश्वरः । पूर्व ज्ञानाप्तये पश्चात्कृतघ्नत्वनि. वृत्तये' इति । अत्र वन्द्यत्वलक्षणं साधये गुर्वादित्रिष्वपि प्रस्तुतेष्वेवेति प्रथमलक्षणसंगतिः । साचेदिति । इदं हि सीतां विपिने विवासितवतः श्रीरामस्य वासन्तिकराकाचन्द्रिकायां सौधचन्द्रशालायां विरहदाहोपहानार्थमेकान्ते स्थितस्य सप्तद्वीपाया अपि पृथिव्या एकातपत्रं प्रभुत्वं प्रकृतकौमुदी गजतुरगसकलरत्नवरसंपत्तिं चानुसंधाय जानकी विनेदं सर्वमपि प्रत्युतातिदुःखावहमेवेति ध्वनकं खीयमानस एव तन्निन्दावचनम् । एवंच दण्डकारण्ये मम यावत्तस्याः सहवासः स्थितस्तावन्मम राज्यनवसौधाद्यवच्छिन्नचन्द्रिकासकलवाजिप्रभृतिरन्नवरसंपत्तिराहित्येऽपि यत्सुखमासीदद्य तद्विरहदशायां राज्यादित्रयप्राचुर्येऽपि तल्लेशोऽपि नैव प्रतीयते प्रत्युतानन्तदुःखदावानल एव प्रतिक्षणप्रवर्धिष्णुः सर्वता प्रस्फुरतीति धिक्तास्तिस्रोऽपि पृथ्व्यादीरित्याकूतम् । अत्र वा भगवतीजानकीपृथ्व्याद्यास्तिस्रस्त्ववा एवेति तासां निन्द्यखाख्यैव धर्मान्वय इति द्वितीयलक्षणसंगतिः । यथावा काव्यप्रकाशे-'पाण्डुक्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः'। 'कुमुदकमलनीलनीरजालिर्ललितविलासजुषो दृशोः पुरः का । अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य' इति । यथावा सरखतीकण्ठाभरणे-'आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः' 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चापि गन्धमाल्यायैः सर्वस्य कटुरेव

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576