________________
कौस्तुभरत्नम् ८ ] सरसामोदव्याख्यासहितम् ।
यद्यादिशब्दतो संभाविता मंमटसंमता । यदि फुल्लमहोरात्रं पद्मं तत्ते मुखोपमा॥ १६४ ॥ वानामेव धर्मैक्येऽन्येषां वा तुल्ययोगिता।
वन्द्या गुर्वीशवेदान्ताः सा चेद्भूमाश्रियोऽपि धिक् १६५ ग्रकाशादिसंमता संभावितातिशयोक्तिमाह-यद्यादीति । आदिना चेत्शब्दः । तामुदाहरति-यदीति । तदुक्तं तत्रैव-राकायामकलकं चेदमृतांशोभवे. द्वपुः । तस्या मुखं तदा साम्यपराभवमवाप्नुयात्' इति । रसगङ्गाधरेऽपि'तिमिरशारदचन्दिरतारकाः कमलविद्रुमचम्पककोरकाः । यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे' इति ॥ १६४ ॥ एवं चरमातिशयोक्ति उदाहरणध्वनितानौपम्यस्मृतार्थिकौपम्यां तुल्ययोगितां सामान्यतो लक्षयतिवानामेवेत्यर्धेनैव । वानामेव प्रस्तुतवस्तूनामेव । अवधारणेनावर्ण्यसमुचयव्युदासः । वेत्यथवा । अन्येषां एवकारोऽत्राप्यनुकृष्यते । अप्रस्तुतवस्तूनामेवेत्यर्थः । तेनेह वर्ण्यसमुच्चयस्यापि व्युदासः । एवंच न वक्ष्यमाणे दीपकेऽतिव्याप्तिः । तस्योभयधर्मैक्यरूपत्वात् । धमक्ये द्रव्यगुणकर्मतदभावान्यतमवत्त्व. रूपसाधर्म्य सतीत्यर्थः । तुल्ययोगितालंकृतिर्भवतीत्यन्वयः । एवंच लक्षणं स्फुटमेव । तामुदाहरति-वन्द्या इत्यादिना कमात्पादाभ्याम् । तदुक्तम्'यावज्जीवं त्रयः सेव्या वेदान्तो गुरुरीश्वरः । पूर्व ज्ञानाप्तये पश्चात्कृतघ्नत्वनि. वृत्तये' इति । अत्र वन्द्यत्वलक्षणं साधये गुर्वादित्रिष्वपि प्रस्तुतेष्वेवेति प्रथमलक्षणसंगतिः । साचेदिति । इदं हि सीतां विपिने विवासितवतः श्रीरामस्य वासन्तिकराकाचन्द्रिकायां सौधचन्द्रशालायां विरहदाहोपहानार्थमेकान्ते स्थितस्य सप्तद्वीपाया अपि पृथिव्या एकातपत्रं प्रभुत्वं प्रकृतकौमुदी गजतुरगसकलरत्नवरसंपत्तिं चानुसंधाय जानकी विनेदं सर्वमपि प्रत्युतातिदुःखावहमेवेति ध्वनकं खीयमानस एव तन्निन्दावचनम् । एवंच दण्डकारण्ये मम यावत्तस्याः सहवासः स्थितस्तावन्मम राज्यनवसौधाद्यवच्छिन्नचन्द्रिकासकलवाजिप्रभृतिरन्नवरसंपत्तिराहित्येऽपि यत्सुखमासीदद्य तद्विरहदशायां राज्यादित्रयप्राचुर्येऽपि तल्लेशोऽपि नैव प्रतीयते प्रत्युतानन्तदुःखदावानल एव प्रतिक्षणप्रवर्धिष्णुः सर्वता प्रस्फुरतीति धिक्तास्तिस्रोऽपि पृथ्व्यादीरित्याकूतम् । अत्र वा भगवतीजानकीपृथ्व्याद्यास्तिस्रस्त्ववा एवेति तासां निन्द्यखाख्यैव धर्मान्वय इति द्वितीयलक्षणसंगतिः । यथावा काव्यप्रकाशे-'पाण्डुक्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः'। 'कुमुदकमलनीलनीरजालिर्ललितविलासजुषो दृशोः पुरः का । अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य' इति । यथावा सरखतीकण्ठाभरणे-'आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः' 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चापि गन्धमाल्यायैः सर्वस्य कटुरेव