________________
૪૦
[ उत्तराधे
साहित्यसारम् ।
वैपरीत्ये तु योगादेः सा विपर्ययपूर्विका । वेदान्ते सुखदे कान्ताः स्वर्ग्या अपि न चिन्तये ॥ १५९ ॥ कार्यकारणसाहित्ये सा स्यादक्रम पूर्विका । ब्रह्मविद्योदयो द्वैतबाधश्च सममेव नः ॥ १६० ॥ कार्य हेतुप्रसङ्गे चेत्सा स्याच्चपलपूर्विका । श्रीगुर्वपाङ्गसंचार एव मे ब्रह्मधीरभूत् ॥ १६१ ॥ प्राक्कार्ये कारणे तूर्ध्वं भवेत्सात्यन्तपूर्विका । प्रागेव ध्वस्तमज्ञानं पश्चान्मे गुरुवीक्षणम् ॥ १६२ ॥ सूक्ष्मकान्त्योस्तु तद्भेदौ कण्ठाभरणसंमतौ ।
मध्यः प्रियेऽस्ति ते नो वा राधा राकैव लक्ष्यते ॥ १६३ ॥
संबन्धेति । तामुदाहरति - अयोध्येति । यथावा रसगङ्गाधरे - 'धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः । उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति' । अत्र विस्तरस्त्वधस्तादेवोपन्यस्त इति नास्त्यद्य तत्प्रस्तावः ॥ १५८ ॥ विपर्ययाति - शयोक्तिं लक्षयति- वैपरीत्येनेति । तामुदाहरति - वेदान्त इति । यथावा कुवलयानन्दे – 'अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे' इति ॥ १५९ ॥ अक्रमातिशयोक्ति लक्षयति — कार्येति । तामुदाहरति — ब्रह्मेति । यथावा मदीयाद्वैतामृतमञ्जर्याम् - 'यत्क्षण इह द्विजिह्वाः क्षमात्यजस्तत्प्रभोः शिरस्यपि च । येन क्षमैव निहिता तत्क्षण एवैष जयति जगदीश:' इति ॥ १६० ॥ एवं चपलातिशयोक्तिं लक्षयति-कार्यमिति । तामुदाहरति- श्रीति । यथावा कुवलयानन्दे— 'आदातुं सकृदीक्षितेऽपि कुसुमे हस्तामा लोहितं लाक्षारञ्जनवार्तयापि सहसा रक्तं तलं पादयोः । अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदावहं हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते' इति । यथावा तत्रैव - 'यामि न यामीति धवे वदति पुरस्ताच्च तन्वङ्गयाः । गलितानि पुरो वलयान्यपराणि तथैव दलितानि' इति ॥ १६१ ॥ अथात्यन्तातिशयोक्तिं लक्षयति- प्रागिति । तामुदाहरति- प्रागेवेति । यथावा काव्यप्रकाशे – 'हृदयमधिष्ठित मादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभलोचनविषयं त्वया भजता ' इति ॥ १६२ ॥ एवं कुवलयानन्दसंमतसप्तातिशयोक्तिभेदानुपपाद्येदानीं तदनन्तर्भूतानन्यानपि त्रीन्भेदान्विवक्षुरादौ सरखतीकण्ठाभरणेष्टं सूक्ष्मकान्त्यतिशयोक्तिद्वयमाह — सूक्ष्मेति । तदुदाहरतिमध्यइत्यादिक्रमात्पादाभ्याम् । तदुक्तं तत्रैव । तनुत्वातिशयो यथा - 'स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव । अस्ति नास्तीति संदेहो न मेऽद्यापि निवर्तते । कान्त्यतिशयो यथा - 'मल्लिकामालभारिण्यः सर्वाङ्गीणाईचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः' इति ॥ १६३ ॥ एवं काव्य