Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८ ]
सरसामोद व्याख्यासहितम् ।
सरो त्वदपाङ्गोऽद्य नः सुधाब्धितरङ्गकः । सदादिबोधनं चेत्स्यात्क्रियया तन्निदर्शना ॥ १७४ ॥ पात्रे वाक्लफलेत्यूचुः सुरभावेव कोकिलाः । हारस्रुटति संमर्दागुरुलङ्घी पतेदिति ॥ १७५ ॥ विवरान्तरालैः' इति । अतएव वाक्यार्थनिदर्शनायां काव्यप्रकाशकृतोदाहृतम्'क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुदुस्तरं मोहादुडुपेनास्मि सागरम्' इति । एवं तर्हि मह्रिखितनिरुक्त कुवलयानन्दोदाहरणेऽरण्येत्यादिरूपे यदबुधो जनः सेवित इति यच्छन्दो हेत्वर्थ एवास्तु । तथाचात्रापि पये आर्थिकाभेदान्निप्रत्यूहमेव निदर्शनाया वाक्यार्थगाया उदाहरणत्वमिति दिकू । अतएव तत्राग्रे वाक्यार्थनिदर्शनाऽन्यथैवोदाहृता । ' त्वयि सति शिवदातर्यस्मदभ्यर्थितानामितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम् । चरमचरणघातैर्दुर्ग्रह दोग्धुकामाः करभमनुसरामः कामधेनौ स्थितायाम् ' । तथा 'राजसेवा मनुष्याणामसिधारावलेहनम् । पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम्' इति । विस्तरस्तु तत्र तट्टीकायामलंकारचन्द्रिकायां चेक्ष्य इति ॥ १७३ ॥ एवं वाक्यार्थनिदर्शनामुदाहृत्याथ क्रमप्राप्तां पदार्थनिदर्शनामप्युदाहरति - सद्गुरो इत्यर्धेन । अये श्रीमद्देशिकेश्वर, अद्य मृगजलवन्मिथ्यात्वेनावभासमानदृश्यदशायामपीत्यर्थः । त्वदपाङ्गः भावत्कानुकम्पाकटाक्षः नः अस्माकं सुधेति अमृतसमुद्रतरङ्ग एव भवतीत्यर्थः । यथावा कुवलयानन्दे—'पदार्थवृत्तिमप्येके वदन्त्यन्ये निदर्शनाम् । त्वन्नेत्रयुगुलं धत्ते लीलां नीलाम्बुजन्मनो:' इति । यथावा रसगङ्गाधरे - ' अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो जगज्जन्मस्थानप्रलयरचना शिल्पनिपुणः । प्रसर्पत्पीयूषाम्बुधिलहरिलीलाविलसितो दृगन्तस्तेऽमन्दं मम कलुषवृन्दं दलयतु' । अत्र दृगन्ताम्बुधिलहर्योराश्रयभेदाद्भिन्नयोरपि सादृश्यमूलस्ताद्रूप्याभिमानः । आरोपो वा दृगन्ते लहरिलीलायाः। यथावा –‘पाणौ कृतः पाणिरिलासुतायाः सखेदकम्पो रघुनन्दनेन । हिमाम्बुमन्दानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम्' इति । अस्यां चोपमानोपमेययोरार्थाभेदप्रतिपत्तिरतः पदार्थनिदर्शनोच्यते । बिम्बप्रतिबिम्बभाववस्तूपमानोपमेययोः सविशेषणे भवत्यन्यथा तु नेति विवेक इत्यपि तत्रैवाग्र उक्तम् । तेन मामके प्रकृतोदाहरणे यमृतसमुद्रतरङ्गस्योपमानस्योपमेयेन श्रीगुर्वपाङ्गेन सहाभेदप्रतिपत्तिरार्थैवेति लक्षण संगतिः । अथ बोधननिदर्शनां लक्षयति-सदादीत्यर्धेनैव । यदि सदादिबोधनं साध्वसाध्वर्थयोः क्रमादुपादानार्थे हानार्थ च बोधनमन्यान्प्रत्युपदेशनं क्रियया अप्रस्तुतकर्तृनिष्ठ व्यापृत्येत्यर्थः । स्याच्चेत्तर्हि तन्निदर्शना वोधननिदर्शना भवतीति योजना ॥ १७४ ॥ द्विविधामपि तां क्रमेण पूर्वोत्तरार्धाभ्यामुदाहरति - पात्र इत्यादिना । पात्रे उपदेशयोग्यतापन्नेऽधिकार्येकस्थल इत्यर्थः । वाक् हितोपदेशवाणीति यावत् । सफला भवति नत्वन्यत्रेति . लोकान्बोधयितुमेव कोकिला: पिकाः सुरभौ वसन्ते सत्येव ऊचुः कलालापमकु
-
४३९

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576