Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 469
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । श्रुत्यैकयाप्यनेकार्थबोधनं श्लेष उच्यते । एकधर्मपुरस्कृत्या तच्चेच्छुद्धः स इष्यते ॥ १८३ ॥ एतन्नामालंकार इत्यर्थः । अप्पय्येति । अप्पय्यदीक्षितसंमत इत्येतत् । अस्तीत्यार्थिकम् । तमुदाहरति-सर्वानिति । अद्य इदानीमेव । एतेन विलम्बा. सहत्वलक्षणमत्यातुरत्वं द्योयते । गौरीति । गौरी गौराङ्गी भगवती त्रिपुरसुन्दरी रमयतीति तथा । श्रीमदुमाविलसनशाली शिव एवेत्यर्थः । एतेन तहत्तानामेवेष्टविषयसंभोगो संभूतसुखानामप्यन्ते क्रममुक्तिप्राप्तेरद्वैतात्मत्वेनाविनाशिसुखत्वं सूचितम् । अत एवोक्तं सौन्दर्यलहयाँ श्रीमद्भगवत्पादाचार्यपादारविन्दैः-'विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिरपि संमीलति दृशां महासंहारेऽस्मिन्विलसति सति त्वत्पतिरसौ' इति । सर्वान्मनुष्यानन्दादिब्रह्मानन्दान्तानखिलानपीत्यर्थः । एतेन 'सोऽनुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता' इति श्रुतिरप्यवलम्बिता भवति । एतादृशान् कामान्काम्यन्त इति व्युत्पत्येच्छाविषयीभूतान् संपूर्णविषयानन्दानिति यावत् । नः अस्मभ्यं ददातु विशेष्यपध्वनितस्वानुभूतालौकिकविषयसुखरीत्या वसखित्वेन श्रुतिप्रसिद्धास्मदादीन् जीवानपि सुखिनः करोत्विति योजना । अत्र गौरीत्यादिविशेष्यस्यैवोक्तरीत्या साभिप्रायत्वाल्लक्षणसमन्वयः । यथावा कुवलयानन्दे-'फणीन्द्रस्ते गुणान्वक्तुं लिखितु हैहयाधिपः । द्रष्टुमाखण्डलः शक्तः क्वाहमेष क्क ते गुणाः' इति । विरश्चिरित्यादि त्वत्पतिरसावित्यन्तमपि तथा । यथावा मदीये कृष्णलीलामृते'अथाऽस्य लीलाप्यतिकोमलाऽमला समुल्ललास स्खलसच्चलाञ्चला । यदीक्षणं च श्रवणं समक्षणे चरन्ननन्तोपि च नान्तमाप्तवान्' इति । अत्रानन्तेति तथा ॥ १८२ ॥ एवंच विशेष्ये साभिप्रायरूपं परिकराङ्कुरालंकारं निरूप्य तत्प्रसङ्गसंगतं विशेष्यवाचकपदेतरावच्छेदेनैवानेकार्थघटितत्वादिभेदभिन्नं श्लेषालंकारं निरूपयिष्यंस्तत्सामान्यं लक्षयति-श्रुत्यत्यर्धेन । एकयापि श्रुत्या सकृच्छ्रवणमात्रेणेत्यर्थः । अनेकेति । नानार्थविषयकज्ञानजननमित्येतत् । तदुक्तं रसगङ्गाधरकृद्भिः । श्रुत्या एकया अनेकार्थप्रतिपादनं श्लेष इति । एवं सामान्यतो लक्षि. तश्लेषस्य विशेषलक्षणाकालायां तांस्तद्विषयान्विवक्षुः प्रथमं शुद्ध श्लेषाख्यमार्थिकतद्भेदं व्युत्पादयति–एकेत्यर्धेनैव । तत्प्रागुक्तमेकश्रुत्यैवानेकार्थप्रतिपादनमित्यर्थः । एकेत्यादि । अर्थद्वयेऽपि तत्तत्पदैविशेष्यविशेषणक्रियावाचकैर्विधेयो धर्मः एकस्तुल्यरूप एव तत्पुरस्कृत्या तत्पुरस्कारेणेति यावत् । एतादृशं यदि चेत्तहि सः प्रागुक्तसामान्यलक्षणः श्लेषालंकारः शुद्धः वक्ष्यमाणोपाधिशून्यः अर्थैकविषयकत्वात् आर्थापराभिधः इष्यते आलंकारिकैः स्वीक्रियत इत्यन्वयः ॥ १८३ ॥ नन्वेवमुक्तानेकार्थप्रतिबोधनमेवानेकधर्मपुरस्कारेणापि चेत्तर्हि सोपि भेदः कश्चियुत्पाद्य इत्याशङ्कायां तद्वैविध्यं प्रतिजानीते-अनेकेति । अत्र हेतुं व्युत्पादयति

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576