SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४२२ साहित्यसारम् । [ उत्तरार्धे षोडैवं गदितान्यैस्तु विविधैव निरूपिता। गम्या प्रतीयमानाख्या त्वेकधैवेति सप्तधा ॥ १४६ ॥ तत्र तूक्तास्पदा वस्तूत्प्रेक्षास्पदनिरूपणे । पूर्णचन्द्रमहं मन्ये रत्यञ्जनकरण्डकम् ॥ १४७॥ सिद्धं प्रसिद्ध आदिना अप्रसिद्धं एतादृशं यदास्पदं उत्प्रेक्ष्यवस्त्वधिकरणं ययोस्ते तथा । भावप्रधानो निर्देशः। सिद्धास्पदत्वासिद्धास्पदत्वाभ्यां प्रत्येकं द्विविधे भवत इति संबन्धः । तदुक्तं कुवलयानन्दमूले–'संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना । उक्तानुक्कास्पदाऽद्यात्र सिद्धासिद्धास्पदे परे' इति ॥ १४५ ॥ षोडैवमिति । एवमुक्तरीत्या षोढा षट्प्रकारा गदितास्तीति योजना । ननु भवत्वेवं काव्यप्रकाशे सामान्यतः सूत्रिताया एकविधाया अप्युत्प्रेक्षायाः षड्डिधत्वमन्यैस्तु कतिविधत्वमुक्तमित्यत आह-अन्यैस्त्विति । कण्ठाभरणप्रतापरुद्रीयरसगङ्गाधरादिभिरित्यर्थः ॥ १४६ ॥ अथोद्देशक्रमानुसारेणैव सप्तविधामपि तां प्रत्येक विशेषतः संलक्ष्योदाहरिष्यन्प्रथमं तावदुक्तास्पद वस्तूत्प्रेक्षां लक्षयति-तत्रेति । तत्र निरुतोत्प्रेक्षासप्तकमध्य इत्यर्थः । विशेषलक्षणार्थस्तुशब्दः । उक्तेति । लक्षणमिदं निगदव्याख्यातमेव । आस्पदेति । उत्प्रेक्ष्यवस्त्वधिकरणनिरूपणे सतीति यावत् । निरुक्तामेतामुदाहरति-पूर्णेति । रतीति । रत्याः कामकामिन्याः अजनकरण्डकः गोनवनीतकर्पूरादिद्रव्यविशेषविभावितकज्जलस्थापनविशिष्टहीरकपात्रविशेषस्तमित्येतत् । एतादृशमहं मन्य इत्यन्वयः । अत्र पूर्णेत्यने. नाङ्काभिव्यक्तियोग्यत्वमुकं भवति । तेन च निरुक्तोत्प्रेक्षार्हाधिकरणत्वं व्यज्यते । यथावा काव्यप्रकाशे-'उन्मेषं यो मम न सहते जातु वैरी निशायामिन्दो. रिन्दीवरदलदृशस्तस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षालमा मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः' इति । सरस्वतीकण्ठाभरणे तूत्प्रेक्षावयव उक्तः-'भङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी' इति । तत्रैवाग्रे-अन्ये पुनर्यत्र प्रधानक्रिया नोत्प्रेक्ष्यते अवयव क्रिया तूत्प्रेक्ष्यते तमुत्प्रेक्षावयवं वर्णयन्ति । यथा-'लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितवान्तर्निखातेव च । सा नश्वेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया' । तेषां मते पूर्वोदाहरणमुत्प्रेक्षावयवो न भवतीति । यथवा रसगङ्गाधरे-'राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः' । अत्रापि चन्द्रे विषये तादृशलेपनकर्तृत्वरूपधर्मोत्प्रेक्षेत्येकं दर्शनम् । किरणव्यापने विषये चन्द्रकर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षणमिति द्वितीयम् । तत्र प्रथमे मते धवलीकारकत्वरूपनिमित्तानुपादानादनुपात्तनिमित्तविषयस्योपादानादुपात्तविषया द्वितीयेपि तस्यैव निमित्तस्यानुपादानादनुपात्तनिमित्ता विषयस्य निगीर्णतयानुपात्तविषयेति विशेष
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy