Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४११
विषयाश्रयसामानाधिकरण्यभिधा त्रिधा। स्वरूपफलहेतूनां ग्रहीतृभिरपि त्रिधा ॥ १२४ ॥ निस्पृहोऽनाल्पसौख्येषु शुद्धधर्मेषु सस्पृहः । शास्त्रेषु चतुरास्यो मे नित्यं विजयते गुरुः॥१२५ ॥ सुहृदः पुण्यसक्तेषु सदयाः सर्वदुःखिषु।
सत्सु हृष्टा उदासीनाः खलेषु कति पण्डिताः॥ १२६॥ घोढा विभिन्नत्वं चाह--विषयेति । विषयश्चाश्रयश्च सामानाधिकरण्यं चेति तथा तेषां भिद्भेदस्तया वक्ष्यमाणविषयादिभेदेनेत्यर्थः । त्रिधा त्रिप्रकारकोऽयमु. ल्लेखालंकारो भवतीति किंचिदध्याहृत्य संबन्धः । तदुक्तं रसगङ्गाधर एव । अथ प्रकारान्तरेणाप्युल्लेखो दृश्यते । यत्रासत्यपि ग्रहीत्रनेकत्वे विषयाश्रयसमानाधिकरणादीनां संबन्धिनामत्यन्तमनेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वमिति । अथानेकाहीतृकोटिकोल्लेखस्यापि ग्राह्यस्वरूपफलहेतूनां भेदात्पुनस्त्रैविध्यं विधत्ते खरूपेत्यायुत्तरार्धेन । पुनरप्यसावुल्लेखालंकारः । स्वरूपेति । ग्रहीतृभिरपीत्यादि । विषयादिषण्णां वरूपाणि त्वनुपदमेवोदाहरणेषु स्पष्टीभविष्यन्तीति भावः ॥१२४॥ ततः क्रमेण षड़िधमपि तमुदाहरन्नादौ एकग्रहीतृकोटिगतमनेकविषयभेदेनैकस्यानेकोल्लेखमुदाहरति-नि:स्पृह इति । अनात्मेति । इष्टशब्दादिजन्यानन्देवित्यर्थः । सर्वत्रेह विषयसप्तम्येव । शुद्धति । तन्त्रगन्धास्पृष्टवैदिककर्मखित्यर्थः । यथावा रसगङ्गाधरे-'कातराः परदुःखेषु निजदुःखेष्वकातराः । अर्थवलोभा यशसि सलोभाः सन्ति साधवः' इति ॥ १२५ ॥ अथ तत्रैवाश्रयभेदेनकस्याने कोल्लेखमुदाहरति-सुहृद इति । सर्वेति । यावद्विपन्नेष्वित्यर्थः । तथाच पातञ्जलं सूत्रं 'मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्य विषयाणां भावनातश्चित्तप्रसादनम्' इति । यथावा कुवलयानन्दे-'अकृशं कुचयोः कृशं वलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे। अधरेऽरुणमाविरस्तु चित्ते करुणाशालि. कपालिभागधेयम्' इति । यथावा रसगङ्गाधरे–'तुषारास्तापसवाते तामसेषु च तापिनः । दृगन्तास्ताटकाशत्रोभूयासुर्मम भूतये' इति । ननु त्वदीये पूर्वोदाहरणेऽ नात्मसौख्यादौ विषयता प्रकृतोदाहरणे तु पुण्यसक्तादिष्वाश्रयता तथा, कुवलया. नन्दरसगङ्गाधरोदाहरणयोरेतयोरपि कुचतापसादिष्वप्याश्रयतैवेत्यत्र किं नियामकं सप्तम्यन्तत्वस्य स्थलचतुष्टयेऽपि तुल्यत्वादिति चेत्सत्यम् । कविविवक्षाया एव नियामकत्वात् । अतएव रसगङ्गाधरे तावदिदं पद्यमुदाहृत्योकम् इहत्वाश्रयानेकत्वप्रयुक्तमनेकविधत्वं दृगन्तानाम्' इति । आश्रयत्वमाधारत्वमेव । कुवलयान. न्दोदाहरणे त्ववच्छेदकत्वापराभिधं सर्वस्मिन्नात्मास्तीत्यादाविव व्याप्यत्वमेव सप्तम्यर्थ इष्टः । तदुक्तं ऐरावताख्ये द्वितीयरत्न एव–'आधारे विषये व्याप्येऽन्य. क्रियालक्षकक्रिये । सप्तमी कमले हंस आस्त इत्यादिके भवेत्' इति ॥ १२६ ॥

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576