Book Title: Prakrit Vyakaranam Part 1
Author(s): Hemchandracharya, Ratanlal Sanghvi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 17
________________ द्वितीयौ । १-३२५॥ रस्य लो वा ।४-३२६। नादि-युज्योरन्येषाम् ।४-३२७॥ शेष प्राग्वत् ।४-३२८। स्वराणां स्वराः प्रायोपभ्रंशे ।४-३२६। स्यादौ दीर्घ-हस्वौ ।४-३३०स्यमोरस्योत् ।४-३३१॥ सौ पुस्योद्वा ।४-३३५॥ एट्टि।४-३३३॥ डिजेच ४-३३४) मिस्येद्वा ।४-३३५। सेहें हू ।४-३३६। भ्यसो हुँ ।४-३३७/ सः सु-होत्सवः ।४-३३८। पामो हं ।४-३३६) हुं चेदुद्याम् ।४-३४० मसि-भ्यस्मीना हे हुं-हयः ।४-३४१। आटो णानुस्वारौ ।४-३४॥ एं घेदुतः १४-३४३। स्यम् जस-शसा लुक् ।४-३४४। षष्ठयाः ।४.४५॥ श्रामन्ये जसो होः ।४-३४६. मिस्सुपोर्हि १४-३४७१ स्त्रियां जस्-शसीरुदोत् ।४-३४८) द ए ।४-३४६। इस्-डस्योः ।४-३५०। भ्यसामोहुः ।४-३५१। केहि ३४-३५२३ क्लीये जस्-शसारिं ।४ ३५३। कान्तस्यास्यमोः ।४-३४४॥ सर्वादे सेही १४-३५५ किमो डिहे वा १४-३५६) डोहि ।४-३५७। यत्तरिकभ्यो कसो हासुन वा ।४-३५८१ स्त्रियां उडे ।४-३५६। यत्तदः स्यमोध्र, त्रं ।४-३६०। इदम इमुः गलोबे।४-३६१। एतदा स्त्रो-युगलीये एह एहो पहु ।४-३६२। एइजत-शसोः ।४-३६३ अदस अोइ ।४.३६४। इहम प्रायः ।४-३६५। सर्वस्य साहो वा ।४-३६६ किमः काइं-कवणौ वा ४-३६७१ युष्मदा सौ तुई।४-३६८। जस्-शसोस्तुम्हे तुम्हई ।४-३६६) टा-ब्यमा पई तई १४.३७०१ भिसा तुम्हेहि |४-३७१। रूसि-हरभ्यां तउ तुज्म तुध्र ।४-३७२। भ्यसाम्भ्यां तुम्हहं ॥४-३७३। तुम्हासु सुपा ४-३७४। सावस्मदो हवं ॥४-३७५। जस् शसोरम्हे अम्हई ।४-३७१। टा-यमा भई १४-३७७। अन्हहि भिसा ।४-३७२। महु मज्मु सि-इस्भ्याम् ।४-३७६ अम्हहं भ्यसाम्भ्याम् ।४-३८० सुपा अम्हासु ।४.३८१॥ त्यादेराद्य त्रयस्य संबन्धिनो हिं न वा ।४-३८२ मध्य-अयस्यायस्य हिः ।४-३८३, बहुत्वे हुः १४-३८४) अन्त्य-त्रयम्यायस्य १४-३८५) बहुत्वे हु' ।१-३८६। हि-स्वयोरिदुदेत् ।४.३८७१ वस्यति-म्यस्य सः ।४.३८ । क्रिये: कीसु।४-३८६) मुवः पर्याप्ती हुचः ॥४-३६०। ब्रूगो वो वा १४.३६१३ प्रज्ञेषुषः ॥४-३६२) दृशेः प्रस्स: १४.३६३१ ग्रहे रहा ।४-३६४/ तक्ष्यादीनां छोल्लादयः ॥४-३६५। अनादी स्वरादसंयुक्ताना क-ख-स-थ-प-फां-म-घ-म-ध-व-भाः ।४-३६६। मोनुनासिको वो बा ४-३६७/ वोधा रो लुक् ।४-३६८। अभूतोपि क्वचित् ।४-३६६। श्रोपद्विपसंपदा द् ३: ।४-४००) कथं यथा-तथा-थादेरेमेहेधाडितः ।४-४०११ याहताहकी हगीरशां दादेहः १४-४०२। अर्ता इइप्स: ४-४०३१ यत्र-तब-योस्त्रस्य डिदेत्य्वस्तुं [४-४०४। एल्युकुत्रात्रे ।४-४८५॥ यावत्तावतोवर्वादे म महि ।४-४०६। वा यत्तदोतो.वडः ।४-४०७। वेद-किमोर्यादेः ।४-४०८। परस्परस्यादिरः ।४-४०६/ कादि-स्थेदोतोरुच्चार-लाधयम् ।४-४१०/ पदान्ते उ-हुं-हि-हंकाराणाम् ।४-४११॥ म्हो म्भो वा ।४-४१२। अन्याहशोभाइसावराइसौ ।४-४१३। प्रायसः प्राउ-प्राइव-प्राइम्ब-परिगम्वाः।४-४१४। वान्यथोनुः ।४-४९५॥ कुतसः काउ कहन्तिहु ।४-४१६। ततस्तदोस्तोः ।४-४१७) एवं-पर-सम-ध्र व-मा-मनाक-एम्प पर समाणु ध्र वुमं मणारं 1४-४१८ किलाथवा-दिवा सह नेहः किराहवइ दिवे सहुँ नाहिं ।४-४१६) पश्चादेवमेवैवेदानी प्रत्युतेतसः पच्छड एम्बइ जि एम्यहिं पच्चलिउ एतहे।४-४२०॥ विषएणोक्त-वर्मनो चुम्न-वुत्त-विध ४-४२११ शीघ्रादीनां वहिल्लादयः ।४-४२२। हुहुर-धुग्गादयः शब्द-चेष्टानुकरणयोः ।४-४२३। घामादयोनर्थकाः १४-४२४तादयें केहि-तेहि रेसि-रेसिं-तणेणाः ।४-४२५। पुवर्विनः स्वार्थेदुः ।४-४२६। अवश्यमोहे-हौ।४-४२७ एकशलो टि १४-४२८। अ-एड-बुल्ला स्वार्थि-क-लुत च ।४-४२६/ बोगजाश्चैषाम् ।४ ४३०। स्त्रियां तदन्तासीः ।४-४३१॥ प्रान्तान्नााः ।४-४३२। अस्येदे ।४-४३३॥ युष्मदादेरीयस्य डारः ।४-४३४। अतो. तु लः ।४४३५॥ त्रस्य

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 610