Book Title: Prakrit Vyakaranam Part 1
Author(s): Hemchandracharya, Ratanlal Sanghvi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 15
________________ ( २३) जुज जुन-जुप्पाः ।४-१२६ । शुजो भुज-जिम-जेम-क्रम्माण्ह-चमद-समाण चड्डाः ।४-११८। वोपेन कम्मवः १४.११११ घटेरादः ।४-११२। समो गलः ।४.११३। हासेन स्फुटमुरः ।४-११४। मण्डोचिच-चिञ्चत्र-चिञ्चिल्ल-रोड टिविडिकाः ।४-११५॥ तुडेस्तोबतु-खुट्ट-खुडोक्खुखोल्लूक्क-णिलुक्क लुक्कोल्लूराः ॥४-११६६ घूर्णो धुल-घोल घुम्न-पहल्लाः ।४-११७। विवृतन्डेसः ।४-११८। क्वथेरहः ॥४-११६। प्रन्थेर्गण्ठः ।४-१२०॥ मन्ये. घुसल-विरोलौ ।४-१२१॥ हादेख अच्छः ॥४-१२२। नेः सदो मज्जः ।४-१२३॥ छिदेदुहाव रिएछल्ल-णिझोडणिव्यर-गिल्लूर लूराः ।४-१२४। आम ओपन्दोद्दालौ ।४-१२५। मृदो मल-मट-परिह-ख-चा-मह-पन्नादाः 18-१२६। स्प-देश्चुलुचुलः ।४-१२७४ निरः पदेईलः ।४-१२८. विसंवदेविप्र-बिलोट्ट-फंसाः।४-१६६। शदो मडपलोडौ ।४.१३०। पाकन्देीहरः ।४-१३१। खिमेजूरः विसूगै ।४-१३२॥ रुधेरत्यक्बः १४-१३३॥ निषेधेहक्कः ।४-१३४। धेरः ।४-१३५। अनी जा जम्मी ।४-६३६: सस्तह-ततध-विरल्लाः ।४.१३७१ सृपस्थिापः १४.१३८। उपसरल्लिनः ।४-१३६। संतः४-१४० च्यापेरोअग्गः ।४-१४१। समागे: समाणः ।४-१४ क्षिपेर्गलस्थाबुक्ख-सोल्ल-पेल्ल-गोल्ल-छुह-हुल-परी पत्ताः ॥४-१४३। उत्क्षिपेगुलगुब्छोत्थंघाल्लल्योरभुत्तो. रिसफा हक्खुवा १४-१४४। माक्षिीरवः ।४-१४५॥ स्वपः कमवस-लित-लोट्टाः ।४-१४६/ वेपेरायम्बायझी १४-१४७। विलपेम-वडवाडौ ।४-१४८। लिपो लिम्पः ४-१४६ । गुण्येविर णडौ ।४-१५०। कपोवहीणिः।४-१५१॥ प्रदीपेस्तेव-सन्दुम-सन्धुक्कामुत्ताः ।४-१५२१ लुभेः संभावः ।४-१५३। चुभेः खउर-पड्डुहो ।४-१५४1 को रभे रम्भादवी ।४-१५५॥ उपालम्भेझ पचार-वेलवाः ।४-१५६। अवेज़म्भो जम्मा ॥४-१५७/ भाराकान्ते नमेणिसुद्धः।४-१५८। विश्रमेणिवा ।४-१५६) अाक्रमेरोहा वोत्थारच्छन्दाः ॥४-१६०। भ्रमेष्टिरिटिल्ल-दुएदुल्ल-ढण्ढल्ल-चम्म-भम्मड-भमड-ममाड-तल-अण्ट-झण्ट-झम्प भुम-गुम-फुम-फुस-दुम-दुम-परी-पराः ४. १६१। गमेरई-अइच्छागुवज्जायजसोफ्कुसाक्कुस-पचड़ पच्छन्द-णिम्मह-जो-णीण-णीलुक-पदा-रम्भ-परिमल्ल-बोल-परिअल णिरिणास-रिणवहादसेहावहराः।-१६२/ पान अहिपच्चुत्रः।४-१६३। समा अभिडः १४-१६४ अभ्याडोम्मत्थः ।४-१६५। प्रत्याका पलोट्टः ।४.१६६। शमेः पद्रिसा-परिसामौ ।४-१६७। रमेः संखुड़खेडोभाव किलिकिश्च-कोट्ट म-मोट्टाय-णोसर-वेल्लाः १४-१६८। पूरेरग्घाडाघयोद्धमा गुमाहिरेमाः ४-१६६। स्वरस्तुवर-जउडौ ।४-१७०त्यादिशवोस्तूर: १४-१७१। तुरोत्यादौ ।४-१७२। तरः खिर झर-पग्झर-पच्चरणिश्चल-णि प्राः ।४-१७३उच्छल उत्थल्लः ।४-६७४। विगलेस्थिप्प-णिद दुहौ ।४-१७५॥ दलि-वल्योर्विसट्टधम्फो ।४-१७६। भ्रशेः फिष्ठ-फिटूट-फुट-फुट-चुक मुल्लाः ।४-१७७। नशेर्णिरणास-णिवहादसेह-पडिसासेहावहराः ।४.१७८। अयात्काशो वास: ।४-१७६) संदिशेरप्पाह: ।५-१८०। दशो निमच्छापेच्छाययच्छाक्यज्म - वज्ज – सम्बद –दे स्खो - अखावक्खावअक्ख - पुलोत्र -- पुलमनिआवश्वास-पासाः । ४-१८५ । स्पशः फास-फंस-फरिस-छिव-छिहालुशालिहाः । ४-९८२ | प्रविशे रिः ।४-१८३) प्रान्मश-मुधोम् सः।४-१०४। विषेणिवहारिणरिणाम-रिपरिणज्ज-रोचचड़ाः।१-१८॥ भषेभुकः ।४-१८६) कृषः कट्ट-साअड्डाञ्चाणच्छायच्छाइछा: 18-१६७ असावाखोडः ४-५८८ गवेषेदुण्दुल्ल-ढण्ढोल-गमेस-वत्ताः ।४.१८६४ श्लिषेः सामग्गाषयास-परिचन्ताः [४-E01 म्रक्षेश्वोप्परः १४-१६१। काले राहिलवाहिलधु-वच्च बम्फ-मह-सिह-विलुम्पाः ।४.१६२) प्रतीक्षः मामय विहीर-विरमालाः ॥४-१६३। तक्षेस्तच्छ-चच्छ-रम्प-रम्फाः १-१६४ विकसे: कोबास-वोसट्टौ ।४-११५/ हसेगुनः

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 610