Book Title: Prakrit Vyakaranam Part 1
Author(s): Hemchandracharya, Ratanlal Sanghvi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 16
________________ (२४) ४-१९६१ नसेलहस-डिम्मी ४-१६ व सेर्डर-योज-धज्जाः।४-१६मा न्यसो णिम-गुमौ ।४-१६६ पर्यंसः पलोट्टपल्लट-पल्हन्थाः ।४-२००निःश्वसमशः ।-२०१। उल्लसेरूसलोसुम्भ-णिल्लम-पुलाअ-गुखोल्लारोत्राः १४-२०२। भासंर्भिसः ।४-२०३। प्रसेप्रिंसः ।४-२०४। अवाद्गगाहर्वाहः १४-२०५। प्रारुहेश्वड-बलगौ ।४-२०११ मुगुम्म-गुम्मडौ ।४-२०७। दहेरहिउलालुद्धौ ।४-२०८। महो वल-रह-हर-पङ्ग-निरुवारा हिपचुआः।४-२०६१ क्वा-तुम्-तव्येयुप्रेत् ४.२१०) वचो वोत ।४-२११। रुद-भुज-मुरांतोन्त्यस्य ।४-२१२. दृशस्तेन टुः ।४-२१३/ था कगों भूत-भविष्यतोश्च ।४-२१४ गमिष्यमासां छः ।४-२१५॥ छिदि-भिदोन्नः ४-२१६। युध-बुध-गृध-धसिंध-मुहां झः ।४-२.१७) रुधौन्ध म्भौध ।४-२१८. सद-पतोहः ।४-२१६। क्वथ-वर्धा ढः ।४-२२०। बेष्टः १४-२२२। समो ल्लः !४-२२२। वोदः । २-२२३॥ स्थिदा जः ।४-२२४ा ब्रजनत-मदा कचः ॥५-२२५॥ मत-नमोर्वः 1४-२२६। उद्विजः ४.२२७। खाद-बाबोलुक् ।४-२२८ सृजो रः ।४.२२६ शकादीनां द्वित्वम् ।'४-२३०स्कुटेचले ।४-२३१॥ प्रादेर्माले: ४-२३२) उवणस्यावः।४-२३३। ऋवर्णस्यारः ।४-२३४। वृषादीनांमरिः ।४.२३५॥ रुषादीनां दीर्घः ४।-२३६। युवर्णस्य गुणः ।४-२३७। स्वराणां स्वराः ४-२३८। व्यञ्जनाददन्ते ।४-२३६) स्वरादनतो वा ।४-२४०1 चि-जि-अ-हु-स्तु-लू-पू-धूगां णो ह्रस्वश्च ।४-२४। नवा कर्म-भावे वः क्यस्य च लुक् ।४-२४३१ म्मश्च ।४-२५३श हन्खनोन्त्यस्य १४-२४४ उमो दुह-लिह-यह-रधामुपात: ।४-२४५) दहो जभः ।४.४६। यन्धो न्धः ।४-२४७। समनूपात्र धेः ।४-२४८) गमादीनां द्वित्वम् ।४.२४६ / ह कृ तामीरः ॥४-२५०। अंजढिप्पः ।। २५११ शो णध्व-णजी ४२५२। व्यागेवोहिन्पः ॥४-२५३। प्रारभेरादप्पः ।४-२५४ स्निहसिचोः सिप्पः ।४.२५५प्रर्धेपः ।४-२५६। स्पशेश्छिप्पः ।४.२५७/ क्तेनाप्फुण्णाश्यः ।४-२५८। वानवोर्थान्तरंपि ।४.२६ । तो दोनादौ शौरसेन्यामयुक्तस्य ।४-२६० अधः क्वचित् ।४.२६११ वादेस्तावति ।४.२६२। श्रा आमन्त्र्ये सौवेनो नः ॥४-२६३ मो वा ।४-२३४। भवद्भगवतीः ।४-२६५॥ न वा ? य्यः ।४.२६६। थो धः ।४-२६७/ इह हवाहस्थ ।४:२६८। भुवो भः ।४-२६६। पूर्वस्य पुरकः।४-२७०० क्त्व इय दूरणौ ।४.२७१। कृ गमो सामः।४-२७२। दिरिचेचोः ।४.२७३। श्रतो देश्च ।४-२७४। भविष्यति सिः ।४.२७५) अतो इसेड दो डादू ५४-२७६इदानीमो दाणिं ४-२७३/ तस्मात्ताः।४.२७८० मोम्त्याएको वैदेतोः ।४-२७६ / एवार्थे ग्येव ।१२८ हने चेट्याहाने ४-०८१। हीमाणहे विस्मय निर्वेदे ।४ २८२। णं नन्वर्थे ।४.२८३। अम्मई हर्षे ॥४-२८४। हीही विदूषकस्य ४.२४। शेषं प्राकृनवत् ।४-२८६ श्रत एत्सौ पुमि मागध्याम् ।४-२०७। र-सोल-शौ ।४-२८६। स पो; संयोगे सोमीष्मे ।४-२८) -ष्टयास्टः ।४-२६०। स्थ र्थयोस्तः ।४.२६१ ज-य यां य: ।४-२६२। न्य-य-ब-खो यः।१-२६३। जो जः।४.२६४ लस्य श्वोनादौ ।४-२६५ क्षस्य का ४.२६६। स्क: प्रेक्षाचक्षोः।४-२६७ तिष्ठश्चिष्ठः ।४-२६८। अवर्णाद्वा सो डाहः ।४.२६६। आमो डॉ वा ॥४-३००। श्रहं वयमोहो ४-३०१॥ शेष शौरसेनीवात् ।४-३२। झो व्यः पैशाच्चाम् ।४-३०३। राझो वा चिष ।४-३०४, न्ध-एयोन 12-३०५। णो नः ।४ ३०६। तदोस्तः ।४ ३०७) लोक ४-३०८। शपोः सः ।४-३०६। हृदये यस्य प: ।।-३१० टोस्तु ।४-३११। क्त्वस्तूनः ।४-३१२१ भून-खूनौ व्दवः ।।-३१३। यस्न-ट्री रिय-सिन-सटा: क्वचित् ।४-३१४॥ अयस्येय्यः ।४-३१५॥ कृगो डोरः ।४-३१६) यादृशादेदु स्तिः ।४-३१७) इचः १४-३१४ श्राशेश्च १४-३१६। भविष्यत्येय्य एव ।४-३२० । अतोडसेडोतो-डातू ।४-३२१॥ तदिदमोष्टा नेन स्त्रियां तुनाए ।४-३२२ शेष शौरसेनीवत् ।४-३२३॥ न क-ग-च-जादि-षट्शम्यन्त-सूत्रोक्तम् ।४-३२४। चूलिका-पैशाचिके तृतीय-तुर्ययोराध

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 610