________________
(२४) ४-१९६१ नसेलहस-डिम्मी ४-१६ व सेर्डर-योज-धज्जाः।४-१६मा न्यसो णिम-गुमौ ।४-१६६ पर्यंसः पलोट्टपल्लट-पल्हन्थाः ।४-२००निःश्वसमशः ।-२०१। उल्लसेरूसलोसुम्भ-णिल्लम-पुलाअ-गुखोल्लारोत्राः १४-२०२। भासंर्भिसः ।४-२०३। प्रसेप्रिंसः ।४-२०४। अवाद्गगाहर्वाहः १४-२०५। प्रारुहेश्वड-बलगौ ।४-२०११ मुगुम्म-गुम्मडौ ।४-२०७। दहेरहिउलालुद्धौ ।४-२०८। महो वल-रह-हर-पङ्ग-निरुवारा हिपचुआः।४-२०६१ क्वा-तुम्-तव्येयुप्रेत् ४.२१०) वचो वोत ।४-२११। रुद-भुज-मुरांतोन्त्यस्य ।४-२१२. दृशस्तेन टुः ।४-२१३/ था कगों भूत-भविष्यतोश्च ।४-२१४ गमिष्यमासां छः ।४-२१५॥ छिदि-भिदोन्नः ४-२१६। युध-बुध-गृध-धसिंध-मुहां झः ।४-२.१७) रुधौन्ध म्भौध ।४-२१८. सद-पतोहः ।४-२१६। क्वथ-वर्धा ढः ।४-२२०। बेष्टः १४-२२२। समो ल्लः !४-२२२। वोदः । २-२२३॥ स्थिदा जः ।४-२२४ा ब्रजनत-मदा कचः ॥५-२२५॥ मत-नमोर्वः 1४-२२६। उद्विजः ४.२२७। खाद-बाबोलुक् ।४-२२८ सृजो रः ।४.२२६ शकादीनां द्वित्वम् ।'४-२३०स्कुटेचले ।४-२३१॥ प्रादेर्माले: ४-२३२) उवणस्यावः।४-२३३। ऋवर्णस्यारः ।४-२३४। वृषादीनांमरिः ।४.२३५॥ रुषादीनां दीर्घः ४।-२३६। युवर्णस्य गुणः ।४-२३७। स्वराणां स्वराः ४-२३८। व्यञ्जनाददन्ते ।४-२३६) स्वरादनतो वा ।४-२४०1 चि-जि-अ-हु-स्तु-लू-पू-धूगां णो ह्रस्वश्च ।४-२४। नवा कर्म-भावे वः क्यस्य च लुक् ।४-२४३१ म्मश्च ।४-२५३श हन्खनोन्त्यस्य १४-२४४ उमो दुह-लिह-यह-रधामुपात: ।४-२४५) दहो जभः ।४.४६। यन्धो न्धः ।४-२४७। समनूपात्र धेः ।४-२४८) गमादीनां द्वित्वम् ।४.२४६ / ह कृ तामीरः ॥४-२५०। अंजढिप्पः ।। २५११ शो णध्व-णजी ४२५२। व्यागेवोहिन्पः ॥४-२५३। प्रारभेरादप्पः ।४-२५४ स्निहसिचोः सिप्पः ।४.२५५प्रर्धेपः ।४-२५६। स्पशेश्छिप्पः ।४.२५७/ क्तेनाप्फुण्णाश्यः ।४-२५८। वानवोर्थान्तरंपि ।४.२६ । तो दोनादौ शौरसेन्यामयुक्तस्य ।४-२६० अधः क्वचित् ।४.२६११ वादेस्तावति ।४.२६२। श्रा
आमन्त्र्ये सौवेनो नः ॥४-२६३ मो वा ।४-२३४। भवद्भगवतीः ।४-२६५॥ न वा ? य्यः ।४.२६६। थो धः ।४-२६७/ इह हवाहस्थ ।४:२६८। भुवो भः ।४-२६६। पूर्वस्य पुरकः।४-२७०० क्त्व इय दूरणौ ।४.२७१। कृ गमो सामः।४-२७२। दिरिचेचोः ।४.२७३। श्रतो देश्च ।४-२७४। भविष्यति सिः ।४.२७५) अतो इसेड दो डादू ५४-२७६इदानीमो दाणिं ४-२७३/ तस्मात्ताः।४.२७८० मोम्त्याएको वैदेतोः ।४-२७६ / एवार्थे ग्येव ।१२८ हने चेट्याहाने ४-०८१। हीमाणहे विस्मय निर्वेदे ।४ २८२। णं नन्वर्थे ।४.२८३। अम्मई हर्षे ॥४-२८४। हीही विदूषकस्य ४.२४। शेषं प्राकृनवत् ।४-२८६ श्रत एत्सौ पुमि मागध्याम् ।४-२०७। र-सोल-शौ ।४-२८६। स पो; संयोगे सोमीष्मे ।४-२८) -ष्टयास्टः ।४-२६०। स्थ र्थयोस्तः ।४.२६१ ज-य यां य: ।४-२६२। न्य-य-ब-खो यः।१-२६३। जो जः।४.२६४ लस्य श्वोनादौ ।४-२६५ क्षस्य का ४.२६६। स्क: प्रेक्षाचक्षोः।४-२६७ तिष्ठश्चिष्ठः ।४-२६८। अवर्णाद्वा सो डाहः ।४.२६६। आमो डॉ वा ॥४-३००। श्रहं वयमोहो ४-३०१॥ शेष शौरसेनीवात् ।४-३२। झो व्यः पैशाच्चाम् ।४-३०३। राझो वा चिष ।४-३०४, न्ध-एयोन 12-३०५। णो नः ।४ ३०६। तदोस्तः ।४ ३०७) लोक ४-३०८। शपोः सः ।४-३०६। हृदये यस्य प: ।।-३१० टोस्तु ।४-३११। क्त्वस्तूनः ।४-३१२१ भून-खूनौ व्दवः ।।-३१३। यस्न-ट्री रिय-सिन-सटा: क्वचित् ।४-३१४॥ अयस्येय्यः ।४-३१५॥ कृगो डोरः ।४-३१६) यादृशादेदु स्तिः ।४-३१७) इचः १४-३१४ श्राशेश्च १४-३१६। भविष्यत्येय्य एव ।४-३२० । अतोडसेडोतो-डातू ।४-३२१॥ तदिदमोष्टा नेन स्त्रियां तुनाए ।४-३२२ शेष शौरसेनीवत् ।४-३२३॥ न क-ग-च-जादि-षट्शम्यन्त-सूत्रोक्तम् ।४-३२४। चूलिका-पैशाचिके तृतीय-तुर्ययोराध