________________
द्वितीयौ । १-३२५॥ रस्य लो वा ।४-३२६। नादि-युज्योरन्येषाम् ।४-३२७॥ शेष प्राग्वत् ।४-३२८। स्वराणां स्वराः प्रायोपभ्रंशे ।४-३२६। स्यादौ दीर्घ-हस्वौ ।४-३३०स्यमोरस्योत् ।४-३३१॥ सौ पुस्योद्वा ।४-३३५॥ एट्टि।४-३३३॥ डिजेच ४-३३४) मिस्येद्वा ।४-३३५। सेहें हू ।४-३३६। भ्यसो हुँ ।४-३३७/ सः सु-होत्सवः ।४-३३८। पामो हं ।४-३३६) हुं चेदुद्याम् ।४-३४० मसि-भ्यस्मीना हे हुं-हयः ।४-३४१। आटो णानुस्वारौ ।४-३४॥ एं घेदुतः १४-३४३। स्यम् जस-शसा लुक् ।४-३४४। षष्ठयाः ।४.४५॥ श्रामन्ये जसो होः ।४-३४६. मिस्सुपोर्हि १४-३४७१ स्त्रियां जस्-शसीरुदोत् ।४-३४८) द ए ।४-३४६। इस्-डस्योः ।४-३५०। भ्यसामोहुः ।४-३५१। केहि ३४-३५२३ क्लीये जस्-शसारिं ।४ ३५३। कान्तस्यास्यमोः ।४-३४४॥ सर्वादे सेही १४-३५५ किमो डिहे वा १४-३५६) डोहि ।४-३५७। यत्तरिकभ्यो कसो हासुन वा ।४-३५८१ स्त्रियां उडे ।४-३५६। यत्तदः स्यमोध्र, त्रं ।४-३६०। इदम इमुः गलोबे।४-३६१। एतदा स्त्रो-युगलीये एह एहो पहु ।४-३६२। एइजत-शसोः ।४-३६३ अदस अोइ ।४.३६४। इहम प्रायः ।४-३६५। सर्वस्य साहो वा ।४-३६६ किमः काइं-कवणौ वा ४-३६७१ युष्मदा सौ तुई।४-३६८। जस्-शसोस्तुम्हे तुम्हई ।४-३६६) टा-ब्यमा पई तई १४.३७०१ भिसा तुम्हेहि |४-३७१। रूसि-हरभ्यां तउ तुज्म तुध्र ।४-३७२। भ्यसाम्भ्यां तुम्हहं ॥४-३७३। तुम्हासु सुपा ४-३७४। सावस्मदो हवं ॥४-३७५। जस् शसोरम्हे अम्हई ।४-३७१। टा-यमा भई १४-३७७। अन्हहि भिसा ।४-३७२। महु मज्मु सि-इस्भ्याम् ।४-३७६ अम्हहं भ्यसाम्भ्याम् ।४-३८० सुपा अम्हासु ।४.३८१॥ त्यादेराद्य त्रयस्य संबन्धिनो हिं न वा ।४-३८२ मध्य-अयस्यायस्य हिः ।४-३८३, बहुत्वे हुः १४-३८४) अन्त्य-त्रयम्यायस्य १४-३८५) बहुत्वे हु' ।१-३८६। हि-स्वयोरिदुदेत् ।४.३८७१ वस्यति-म्यस्य सः ।४.३८ । क्रिये: कीसु।४-३८६) मुवः पर्याप्ती हुचः ॥४-३६०। ब्रूगो वो वा १४.३६१३ प्रज्ञेषुषः ॥४-३६२) दृशेः प्रस्स: १४.३६३१ ग्रहे रहा ।४-३६४/ तक्ष्यादीनां छोल्लादयः ॥४-३६५। अनादी स्वरादसंयुक्ताना क-ख-स-थ-प-फां-म-घ-म-ध-व-भाः ।४-३६६। मोनुनासिको वो बा ४-३६७/ वोधा रो लुक् ।४-३६८। अभूतोपि क्वचित् ।४-३६६। श्रोपद्विपसंपदा द् ३: ।४-४००) कथं यथा-तथा-थादेरेमेहेधाडितः ।४-४०११ याहताहकी हगीरशां दादेहः १४-४०२। अर्ता इइप्स: ४-४०३१ यत्र-तब-योस्त्रस्य डिदेत्य्वस्तुं [४-४०४। एल्युकुत्रात्रे ।४-४८५॥ यावत्तावतोवर्वादे म महि ।४-४०६। वा यत्तदोतो.वडः ।४-४०७। वेद-किमोर्यादेः ।४-४०८। परस्परस्यादिरः ।४-४०६/ कादि-स्थेदोतोरुच्चार-लाधयम् ।४-४१०/ पदान्ते उ-हुं-हि-हंकाराणाम् ।४-४११॥ म्हो म्भो वा ।४-४१२। अन्याहशोभाइसावराइसौ ।४-४१३। प्रायसः प्राउ-प्राइव-प्राइम्ब-परिगम्वाः।४-४१४। वान्यथोनुः ।४-४९५॥ कुतसः काउ कहन्तिहु ।४-४१६। ततस्तदोस्तोः ।४-४१७) एवं-पर-सम-ध्र व-मा-मनाक-एम्प पर समाणु ध्र वुमं मणारं 1४-४१८ किलाथवा-दिवा सह नेहः किराहवइ दिवे सहुँ नाहिं ।४-४१६) पश्चादेवमेवैवेदानी प्रत्युतेतसः पच्छड एम्बइ जि एम्यहिं पच्चलिउ एतहे।४-४२०॥ विषएणोक्त-वर्मनो चुम्न-वुत्त-विध ४-४२११ शीघ्रादीनां वहिल्लादयः ।४-४२२। हुहुर-धुग्गादयः शब्द-चेष्टानुकरणयोः ।४-४२३। घामादयोनर्थकाः १४-४२४तादयें केहि-तेहि रेसि-रेसिं-तणेणाः ।४-४२५। पुवर्विनः स्वार्थेदुः ।४-४२६। अवश्यमोहे-हौ।४-४२७ एकशलो टि १४-४२८। अ-एड-बुल्ला स्वार्थि-क-लुत च ।४-४२६/ बोगजाश्चैषाम् ।४ ४३०। स्त्रियां तदन्तासीः ।४-४३१॥ प्रान्तान्नााः ।४-४३२। अस्येदे ।४-४३३॥ युष्मदादेरीयस्य डारः ।४-४३४। अतो. तु लः ।४४३५॥ त्रस्य