Book Title: Prakrit Vyakaranam Part 1
Author(s): Hemchandracharya, Ratanlal Sanghvi
Publisher: ZZZ Unknown
View full book text
________________
(२९). प्राकृत व्याकरणस्य चतुर्थः पादः इदिसो वो ।४-११ कर्जज्जर-पाजरोगाल-पिसुण-संघ योल्ल घघ जम्प-सीम साहाः ॥४२॥ दुःखेणिन्वरः।४ ३१ जुगुप्सेझुण दुगुच्छ दुगुल्छाः ४४. बुभुक्षि-वोज्योर्णीख-वोजी ।४-५ च्या गोमां-गौ ।४-६। झो जाण मुरणौ ॥४॥ उदो मो धुमा, ४. श्रदो धो दहः ।४.६। पिबेः पिज्ज हल्ल पट्ट-धोट्टाः १४-१०॥ उदातेरोरुम्मा वसुश्रा १४.१३ निद्रातेरोहीरोचौ ४-५२। श्राधे राइग्धः ।४-१३॥ स्नासेरभुत्तः ।४-१४. समः स्त्यः खाः ।४-१५) स्थष्ठा थक चिट्ठ निरप्पाः ।।१६। उदृष्ट कुकरौ ।४-१५) म्लेर्या पथ्यायौ ।४-१८/ निर्मा निम्माण निम्मवौ ।४-१६। क्षणिज्झरो वा ४-२०१ छदेणेगम नूम सन्नुम तकौम्बाल पधालाः '४-२१। निधि पत्याणिहोडः ॥४-२२। दूको दूमः।४-२३॥ धवले मः ।४ २४॥ तुलेरोहामः ॥४-२५॥ विरिचेगेलुण्डोल्लुण्ड. पल्हत्थाः।४२५॥ तहेराहोड-विहोडौं।४-२४) मिर्वीसाल मेलौ ।४-२८) उद्धलेमुण्ठः [H-२६) भ्रमेस्तालिअण्ट-तमाडौ ।४ ३०। नशेविड-नासव-हाख विप्पगाल-पलावाः ॥५-३१॥ दृशेव-दस-दक्खवाः ॥४-३२॥ उद्घटेसनमः ।४-३३॥ स्पृहः सिहः १४-३४। संभावेरासंघः ।४-३५ उन्नमेरुत्थघोल्लाल-गुलुगुञ्छोप्पेल्लाः ।४-३६। प्रायाः पट्टवरेण्डयौ ।४-३७ विज्ञापेक्काबुक्की ।४-३८॥ अरल्लिव वाचुप्प-पणामाः ।४-३६) यापेर्जयः १४-४० लावरोवाल-पालौ ।४-४१। विकोशेः पापोडः।४-४२। रोमन्थेरोगगाल-बग्गोनी ।४-४३। कमेरिणहुयः ।४-४॥ प्रकाशेणुचः ॥४-४५१ कम्पेविच्छोलः ।४-४६। पारांपेर्चलः ॥४-४७/ दो ले-लोलः ॥४-४। रक्ष रावः ।४-४६। घटे परिवाडः ४-५०१ वेष्टेः परिचालः ॥४-५१। क्रियः किणो वस्तु कके च ।४-१२। भियो भा-बीहो ।४-५३। श्रालीकोल्ली ५-५४। मिलोणिलोअपिलुस्क-गिरिग्ध लुक्कलिक्क-हिङ्गका (४-५५॥ विलीविरा ४-५७ रुरुक्षरुण्टौ ।४-५८। धूगेधु वः ।४-५६) भुधेही हुव-हवाः ।४-६०। प्रवित्ति हु. १४.६१। पृथन स्पष्टे रिणवहः ।४-६२। प्रभौ हुप्पो वा ।४-६३। तेहः ।४-६४ ऋगेः कुणः ।४-६५। कारणेक्षिते णिभारः।४-६६। निष्टम्भावष्टम्भे निटूह-संशएं.।४-६७। श्रमे वावस्फः '४-६० मन्युनौष्ठमालिन्ये णित्रोल: ।५.६६। शैथिल्य-लम्बने पयल्लः ।४-७०/ निष्पाताच्छोटे णीलुब्छः ।४-७१। कर कम्मः ।४-७२। चाटौ गुलला ।६-७३। स्मरेझर-झर-भर भल-लद-विम्हर सुमर-पयर-पम्हुहाः ४.७४। विस्मुः पम्हुस-विम्हर-वीसराः।४-७५| म्यागेः कोक पोकौ ।४-७६। प्रसरः पयल्लोवेल्लौ ।४.७७१ महमहो गन्धे ।४--1 निस्सरेणीहर-नोल-घाडवरहाडाः ।४-७६। जाग्रेजग्गः ॥४-८० च्याप्रेराअडद्धः ॥४-८१॥ संगेः साहर-साहट्टौ ।४-८२१ आरके समामः ।४-८२ प्रहगे सारः।-८४) अवतरेरोह-ओरसी।४-शशकेश्चय-तर-तोर-पाराः।४.८६। फकास्पक ।४-८० म्लाघः सलहः ।५-८८ खर्चेअडः।४-८६/ पन्नेः सोल्ल पउलौ ।४-१०। मुचेश्छन डावहेड-मेल्लोस्सिका रेषव-णिल्लुन्छ-भंसाडाः ।-६१. दुःखे णिज्यल:४-१२। पञ्चवहवन्वेलव-जूस्खोमध्छाः १४-६३। रपेहग हावह-विडनिड्डाः ।४-६४) समारचेनवहत्थ-तारख-समार-केला याः ।४-६५ सिचेः सिञ्च-सिम्पौ ।४-६६१ प्रच्छः पुच्छः 18-६७) गर्जेबुक्कः ।४-८। वृषे दिनमः ।४-६६) राजेरम्घ-छज्ज-सह-रीर रेहा: 18-१०॥ मस्जेराउड्ड-णिउद्द-बुड-खुप्पाः।४-१०१३ पुजेरायोल-बमालो ।४-१०२। लस्जे महः ।१-१०॥ तिजेरोसुक्क 1४-१०४) मृजेरुग्घुस-लुछ-पुन्छ-पुस फुस-पुस लुह-हुल-रोसाणाः।४-१०५१ मा वमय-मुसुमूर-मूर-सूर-सूड चिर-पविररूज-फरकज नीररूजाः ।४-१०६) अनुवजेः पलिअग्गः ॥४-१०७। अर्जेविढयः ।४-१०८युजो

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 610