________________
(२९). प्राकृत व्याकरणस्य चतुर्थः पादः इदिसो वो ।४-११ कर्जज्जर-पाजरोगाल-पिसुण-संघ योल्ल घघ जम्प-सीम साहाः ॥४२॥ दुःखेणिन्वरः।४ ३१ जुगुप्सेझुण दुगुच्छ दुगुल्छाः ४४. बुभुक्षि-वोज्योर्णीख-वोजी ।४-५ च्या गोमां-गौ ।४-६। झो जाण मुरणौ ॥४॥ उदो मो धुमा, ४. श्रदो धो दहः ।४.६। पिबेः पिज्ज हल्ल पट्ट-धोट्टाः १४-१०॥ उदातेरोरुम्मा वसुश्रा १४.१३ निद्रातेरोहीरोचौ ४-५२। श्राधे राइग्धः ।४-१३॥ स्नासेरभुत्तः ।४-१४. समः स्त्यः खाः ।४-१५) स्थष्ठा थक चिट्ठ निरप्पाः ।।१६। उदृष्ट कुकरौ ।४-१५) म्लेर्या पथ्यायौ ।४-१८/ निर्मा निम्माण निम्मवौ ।४-१६। क्षणिज्झरो वा ४-२०१ छदेणेगम नूम सन्नुम तकौम्बाल पधालाः '४-२१। निधि पत्याणिहोडः ॥४-२२। दूको दूमः।४-२३॥ धवले मः ।४ २४॥ तुलेरोहामः ॥४-२५॥ विरिचेगेलुण्डोल्लुण्ड. पल्हत्थाः।४२५॥ तहेराहोड-विहोडौं।४-२४) मिर्वीसाल मेलौ ।४-२८) उद्धलेमुण्ठः [H-२६) भ्रमेस्तालिअण्ट-तमाडौ ।४ ३०। नशेविड-नासव-हाख विप्पगाल-पलावाः ॥५-३१॥ दृशेव-दस-दक्खवाः ॥४-३२॥ उद्घटेसनमः ।४-३३॥ स्पृहः सिहः १४-३४। संभावेरासंघः ।४-३५ उन्नमेरुत्थघोल्लाल-गुलुगुञ्छोप्पेल्लाः ।४-३६। प्रायाः पट्टवरेण्डयौ ।४-३७ विज्ञापेक्काबुक्की ।४-३८॥ अरल्लिव वाचुप्प-पणामाः ।४-३६) यापेर्जयः १४-४० लावरोवाल-पालौ ।४-४१। विकोशेः पापोडः।४-४२। रोमन्थेरोगगाल-बग्गोनी ।४-४३। कमेरिणहुयः ।४-४॥ प्रकाशेणुचः ॥४-४५१ कम्पेविच्छोलः ।४-४६। पारांपेर्चलः ॥४-४७/ दो ले-लोलः ॥४-४। रक्ष रावः ।४-४६। घटे परिवाडः ४-५०१ वेष्टेः परिचालः ॥४-५१। क्रियः किणो वस्तु कके च ।४-१२। भियो भा-बीहो ।४-५३। श्रालीकोल्ली ५-५४। मिलोणिलोअपिलुस्क-गिरिग्ध लुक्कलिक्क-हिङ्गका (४-५५॥ विलीविरा ४-५७ रुरुक्षरुण्टौ ।४-५८। धूगेधु वः ।४-५६) भुधेही हुव-हवाः ।४-६०। प्रवित्ति हु. १४.६१। पृथन स्पष्टे रिणवहः ।४-६२। प्रभौ हुप्पो वा ।४-६३। तेहः ।४-६४ ऋगेः कुणः ।४-६५। कारणेक्षिते णिभारः।४-६६। निष्टम्भावष्टम्भे निटूह-संशएं.।४-६७। श्रमे वावस्फः '४-६० मन्युनौष्ठमालिन्ये णित्रोल: ।५.६६। शैथिल्य-लम्बने पयल्लः ।४-७०/ निष्पाताच्छोटे णीलुब्छः ।४-७१। कर कम्मः ।४-७२। चाटौ गुलला ।६-७३। स्मरेझर-झर-भर भल-लद-विम्हर सुमर-पयर-पम्हुहाः ४.७४। विस्मुः पम्हुस-विम्हर-वीसराः।४-७५| म्यागेः कोक पोकौ ।४-७६। प्रसरः पयल्लोवेल्लौ ।४.७७१ महमहो गन्धे ।४--1 निस्सरेणीहर-नोल-घाडवरहाडाः ।४-७६। जाग्रेजग्गः ॥४-८० च्याप्रेराअडद्धः ॥४-८१॥ संगेः साहर-साहट्टौ ।४-८२१ आरके समामः ।४-८२ प्रहगे सारः।-८४) अवतरेरोह-ओरसी।४-शशकेश्चय-तर-तोर-पाराः।४.८६। फकास्पक ।४-८० म्लाघः सलहः ।५-८८ खर्चेअडः।४-८६/ पन्नेः सोल्ल पउलौ ।४-१०। मुचेश्छन डावहेड-मेल्लोस्सिका रेषव-णिल्लुन्छ-भंसाडाः ।-६१. दुःखे णिज्यल:४-१२। पञ्चवहवन्वेलव-जूस्खोमध्छाः १४-६३। रपेहग हावह-विडनिड्डाः ।४-६४) समारचेनवहत्थ-तारख-समार-केला याः ।४-६५ सिचेः सिञ्च-सिम्पौ ।४-६६१ प्रच्छः पुच्छः 18-६७) गर्जेबुक्कः ।४-८। वृषे दिनमः ।४-६६) राजेरम्घ-छज्ज-सह-रीर रेहा: 18-१०॥ मस्जेराउड्ड-णिउद्द-बुड-खुप्पाः।४-१०१३ पुजेरायोल-बमालो ।४-१०२। लस्जे महः ।१-१०॥ तिजेरोसुक्क 1४-१०४) मृजेरुग्घुस-लुछ-पुन्छ-पुस फुस-पुस लुह-हुल-रोसाणाः।४-१०५१ मा वमय-मुसुमूर-मूर-सूर-सूड चिर-पविररूज-फरकज नीररूजाः ।४-१०६) अनुवजेः पलिअग्गः ॥४-१०७। अर्जेविढयः ।४-१०८युजो