Book Title: Prakrit Vyakaranam Part 1
Author(s): Hemchandracharya, Ratanlal Sanghvi
Publisher: ZZZ Unknown
View full book text
________________
( २१) तुवं तुह तुमं सिना ।३-६८ मे तुम्भे तुज्झ तुम्ह तुम्हे उव्हे-जसा ।1-४१॥ तं तु तुम तुर्व तुझ् तुमे तुए अमा १३.६२। वो तुज्झ तुम्भे तुम्हे उरई भे शसा ।३-६३। भे दि दे ते तह तए तुम तुमइ तुमए तुम तुमाइ टा १३-६४) मे तुम्भेहि उज्मेहि उम्हेहिं तुम्हेहि जव्हहिं भिसा |३-६५। तह-तुव-तुम-तुह-तुष्मा असी ॥३-६६। तुग्रह तुम्म नहिन्तो उमिना ।३-६७) तुम्भ-तुम्हीयहोम्हा भ्यसि ॥३-६। तइ-तु-ते-तुम्ह-तुह-तुई-तुव-तुम-तुमेन्तमोतृमाइ-दि-द-इ-ए-तुठभाभीयहाबसा |३.६E! तु को भे तुम तुम तबमाण तुपण तुमाण तहाण उम्हाण अामा ॥३-१००। तुम तुमए तुमाइ तइ तए जिना |३-१०१। तु-तुव-तुम तुह-तुम्भा डौ ।३.१०२। सुपि । ३-१०३। भो म्ह-ज्झौ वा ३-१०४ अरमदो म्मि अम्मि अम्हि हं अहं अयं सिना ॥३-१०५) अम्ह अम्हे अन्ही मो वयं थे जैसा ।३-१०६॥ पामे अम्मि अम्ह मम्ह मं मम मिमं अहं अमा ।३.१०७८ अम्हे अम्हो अम्ह रणे शमा १३.१८८० मि मे ममं ममप ममाइ मइ मग मयाइ रणे टा (३.१६। अम्हेहि अम्हाहि अम्ह अम्हे णे भिसा ३-११० मह-मम-मह-मज्मा सौ ३-१.११ ममाहौ भ्यसि ।३-११२१ मे मह मम मह महं मम ममं अम्ह अम्हं बसा ३-११३। णे णो मन्म अम्ह अह अम्हे-अहो अम्हाण ममाण महाण मज्माण प्रामा ।३-११४। मि मइ ममाइ मए मे मिना ॥३-११५॥ श्रम्ह-मम-मह-मज्झा छौ ।३-११६। सुपि १३-१६७ ब्रेस्ती तृतीयादौ ।३.११८४ वर्दो वे ।३.११६। दुधे दोरिण वेरिण च जस्-शसो ।३.१२) स्तिरिण: ३-१२। चतुरश्रत्तारी चउरो चत्तारि १३ १२२ । संख्याया अामो रह एहं ।३.१२३। शेषे वन्तवत् ।३-१२४॥ न दीर्घो रणो ।३-१२५ सेलु क ।३-१२६। भ्यपश्च हिः ॥३-१२७ हु: ।३-१२८। पत ३-१२६। द्विवचनस्य बहुवचनम् ।३ १३॥ चतुर्थाः षष्ठी ।३-१३१॥ तादथ्य वा ॥३-१३२। वधाढाइश्च या १३-१३३॥ क्वचिद् द्वितीयादेः ।३.१३४। द्वितीया-तृतीययोः सप्तमी ।३-२३॥ पञ्चम्योस्तृतीया च ॥३-१३६। सप्तम्या द्वितीया (३-१३७। यहोयलुक्न ।३.१३८॥ त्यादीनामायत्रयम्यायस्येचेचौ ।३.१३६॥ द्वितीयस्य सि से ।।-१४० तृतीयस्य मिः ॥३-१४१बहुवावस्य न्ति न्ते हरे ।३-१४२ । मध्यम-स्येत्था-हचौ ।३-१४३॥ तृतीपस्य मो-मु-माः ।३.१४४। अत एवं च से ।३-१४॥ सिनास्तेः सिः ॥३-१४३ मि-मो-मैम्हि म्हो म्हा वा ।३.१४७॥ अत्थिस्त्यादिना (३-१४८/ णेरदेदावावे ॥३-१४६। गुर्वावरवि ॥३-१५०। भम्रगलो वा ।३-१५१लुगावी क्त-भाव-कर्मसु १३-१५२) अदेल्लुफ्यादेरत श्राः १३-१५३। मौ वा । ३-१५४। इव मो-मु-मे वा ॥३-१५५। क्त ३-१५६। एच क्त्वा-तुम्-तव्य भविष्यत्सु १३-१४०। वर्तमाना-पञ्चमी-शमषु वा ॥३-१५८। जा-जे ।३-१५६। ईन-इज्जौक्यस्य १३-१६० शि-वीस-डुवं ।३-१६१। सी ही ही भूतार्थस्य ३-१६। ध्यानादीपः ॥३-१६३। तेनास्तेरास्यहेसी ॥३-१६४। जात्सप्तम्या इर्वा ।३.१६५। भविष्यति हिरादिः ।३.१६६। मि-मो-मु-मे स्सा हा न वा १३-१६७। मो-मु-मानां हिस्सा हिस्था १३-१६८। मेः सं १३-१६६। कृ-दो हं ।३-१७०। श्रनामि-रुदि-विदि-दशिमुधि-वचि-छिदि-भिदि भुजां सोच्छ गच्छं रोच्छं वेच्छं दच्छं मोच्छं वोच्छं छेच्छ भेच्छं भोच्छं ३-१७१। सोच्छादय इजादिषु हिलुक् च वा ॥३-१७ । दु सु मु विध्यादिध्वे कमिस्त्रयाणाम् ।३.१७३। सोहि ॥३-११ अत इजस्विजहीजे-लुकोवा ३-१७५। बहुणु न्तु ह मो ॥३-१७६। वर्तमाना-भविष्यन्त्योश्च ज्ज ज्जा वा १३-१४७। मध्ये च स्वरान्ताद्ध। ।३-१७८० कियातिपत्तेः ॥३-१७६ । न्त माणौ ॥३-१८० शबानशः ३-१८॥ई च खियाम् ।३.१८॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 610