Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 25
________________ ९२. सीयाजणपूयाडोहलपव्वं अह अन्नया कयाई, भवणत्था महरिहम्मि सयणिज्जे । सीया निसावसाणे, पेच्छइ सुविणं जणयधूया ॥१॥ सा उग्गयंमि सूरे, सव्वालंकारभूसिया गन्तुं । अत्थाणिमण्डवत्थं, पुच्छइ दइयं कयपणामा ॥२॥ किल सामि ! अज्ज सुविणे, दो सरहा तिव्वकेसरारुणिया । ते मे मुहं पविट्ठा, नवरं पडिया विमाणाओ ॥३॥ तो भणइ पउमणाहो, सरहाणं दरिसणे तुमं भद्दे ! । होहिन्ति दोन्नि पुत्ता, अइरेणं सुन्दरायारा ॥४॥ जं पुप्फविमाणओ, पडिया न य सुन्दरं इमं सुविणं । सव्वे गहाऽणुकूला, होन्तु सया तुज्झ पसयच्छि ! ॥५॥ ताव य वसन्तमासो, संपत्तो पायवे पसाहेन्तो । पल्लव-पवाल-किसलय-पुष्फ-फलाइं च जणयन्तो ॥६॥ अंकोल्लतिक्खणक्खो, मल्लियणयणो असोयदलजीहो । कुरबयकरालदसणो, सहयारसुकेसरारुणिओ ॥७॥ कुसुमरयपिञ्जरङ्गो, अइमुत्तलयासमूसियकरग्गो । पत्तो वसन्तसीहो, गयवइयाणं भयं देन्तो ॥८॥ कोइलमुहलुग्गीयं, महुयरगुमुगुमुगुमेन्तझंकारं । कुसुमरएण समत्थं, पिञ्जरयन्तो दिसायक्कं ॥९॥ नाणाविहतरुछन्नं, वरकुसुमसमच्चियं फलसमिद्धं । रेहइ महिन्दउदयं, उज्जाणं नन्दणसरिच्छं ॥१०॥ एयारिसंमि काले, पढमेल्लुगगब्भसंभवे सीया। जाया मन्दुच्छाहा, तणुयसरीरा य अइरेगं ॥११॥ || ९२. सीताजिनपूजादोहदपर्वम् ) अथान्यदा कदाचिद्भवनस्था महार्हे शयनीये । सीता निशावसाने पश्यति स्वप्नं जनकदुहिता ॥१॥ सोद्गते सूर्ये सर्वालङ्कारभूषिता गत्वा । आस्थानिकामण्डपस्थं पृच्छति दयितं कृतप्रणामा ॥२॥ किल स्वामिन् ! अद्य स्वप्ने द्वौ शरभौ तीव्रकेशरारुणितौ । तौ मम मुखं प्रविष्टौ नवरं पतितौ विमानात् ॥३॥ तदा भणति पद्मनाभः शरभयोर्दर्शने त्वां भद्रे ! । भविष्यतो द्वौ पुत्रावचिरेण सुन्दराकारौ ॥४॥ यत्पुष्पविमानात्पतितौ न च सुन्दरमयं स्वप्नः । सर्वे ग्रहा अनुकूला भवन्तु सदा तव प्रसन्नाक्षि ! ॥५॥ तावच्च वसन्तमासः संप्राप्तः पादपान्प्रसादयन् । पल्लव-प्रवाल-किशलय-पुष्प-फलानि च जनयन् ॥६॥ अंकोलतीक्ष्णनखो मल्लिकनयनोऽशोकदलजीह्वः । कुरबककरालदशनः सहकारसुकेशरारुणितः ।।७।। कुसुमरज:पिञ्जराङ्गोऽतिमुक्तलतासमुच्छ्रितकराग्रः । प्राप्तो वसन्तसिंहो गतपतिकानां भयं ददन् ।।८।। कोकिलमुखरुद्गीतं मधुकरगुमगुमगुमज्झंकारम् । कुसुमरजसा समस्तं पिञ्जरयन् दिक्चक्रम् ॥९॥ नानाविधतरुच्छन्नं वरकुसुमसमचितं फलसमृद्धम् । राजते महेन्द्रोदयमुद्यानं नन्दनसदृशम् ॥१०॥ एतादृशे काले प्रथमगर्भसंभवे सीता । जाता मन्दोत्साहा तनुशरीरा चातिरेकम् ॥११॥ १. अत्थाणम०-प्रत्य० । २. सिंहपक्षे - गजपतिकानाम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166