Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६५०
पउमचरियं तस्स पुरस्साहिवई, छत्तच्छाउ त्ति नाम नरवसभो । भज्जा से सिरिकन्ता, सिरि व्व सा रूवसारेणं ॥३९॥ अह अन्नया कयाई, गोटुं गच्छन्तएण जरवसभो । दिट्ठो पउमरुईणं, निच्चेट्ठो महियलत्थो सो ॥४०॥ अह सो तुरङ्गमाओ, ओयरिउं तस्स देइ कारुणिओ। पञ्चनमोक्कारमिणं, मुयइ सरीरं तओ जीवो ॥४१॥ सो तस्स पहावेणं, सिरिकन्ताए य कुच्छिसंभूओ। छत्तच्छायस्स सुओ, वसहो वसहद्धओ नामं ॥४२॥ अह सो कुमारलीलं, अणुहवमाणो गओ तमुद्देसं । जत्थ मओ जरवसभो, जाओ जाईसरो ताहे ॥४३॥ सी-उण्ह-छूहा-तण्ह-बन्धण-वहणाइयं वसहदुक्खं । सुमरड् तं च कुमारो, पञ्चनमोक्कारदायारं ॥४४॥ उप्पन्नबोहिलाभो, कारावेऊण जिणहरं तुझं । ठावेइ तत्थ बालो, णियअणुहुयचित्तियं पडयं ॥४५॥ भणइ य निययमणुस्सा, इमस्स चित्तस्स जो उ परमत्थं । जाणिहिइ निच्छएणं, तं मज्झ कहिज्जह तुरन्ता ॥४६॥ अह वन्दणाहिलासी, पउमरुई तं जिणालयं पत्तो ।अभिवन्दिऊण पेच्छइ, तं चित्तपडं विविहवण्णं ॥४७॥ जाव य निबद्धदिट्ठी, तं पउमरुई निएइ चित्तपडं । ताव पुरिसेहि गन्तुं, सिटुंचिय रायपुत्तस्स ॥४८॥ सो मत्तगयारूढो, तं जिणभवणं गओ महिड्डीओ।ओयरिय गयवराओ, पउमरुइं पणमइ पइट्ठो ॥४९॥ चलणेसु निवडमाणं, रायसुयं वारिऊण पउमरुई । साहेइ निरवसेसं, तं गोदुक्खं बहुकिलेसं ॥५०॥ तो भणइ रायपुत्तो, सो हं वसहो तुह प्पसाएणं । जाओ नरवइपुत्तो, पत्तो य महागुणं रज्जं ॥५१॥ तस्य पुरस्याधिपतिश्च्छत्रच्छाय इति नाम नरवृषभः । भार्या तस्य श्रीकान्ता श्रीरिव सा रुपसारेण ॥३९।। अथान्यदा कदाचिद्गोष्टं गच्छता जरवृषभः । दृष्ट: पद्मरुचिणा निश्चेष्टो महितलस्थः सः ॥४०॥ अथ स तुरङ्गमादवतीर्य तस्मै ददाति कारुणिकः । पञ्चनमस्कारमिदं मुञ्चति शरीरं ततो जीवः ॥४१।। स तस्य प्रभावेण श्रीकान्तायाश्च कुक्षिसंभूतः । छत्रच्छायस्य सुतो वृषभो वृषभध्वजो नाम ॥४२॥ अथ स कुमारलीलामनुभूयमानो गतस्तमुद्देशम् । यत्र मृतो जरवृषभो जातो जातिस्मरस्तदा ॥४३॥ शीतोष्णक्षुधातृषाबन्धनवधनादिकं वृषभदुःखम् । स्मरति तच्च कुमार: पञ्चनमस्कारदातारम् ॥४४॥ उत्पन्न बोधिलाभः रचयित्वा जिनगृहं तुङ्गम् । स्थापयति तत्र बालो निजानुभूतचित्रितं पटम् ॥४५॥ भणति च निजमनुष्यानेतस्य चित्रस्य यस्तु परमार्थम् । ज्ञास्यति निश्चयेन तन्मम कथयत त्वमाणः ॥४६॥ अथ वन्दनाभिलाषी पद्मरुचिस्तं जिनालयं प्राप्तः । अभिवन्द्य पश्यति तं चित्रपटं विविधवर्णम् ॥४७॥ यावच्च निबद्धदृष्टी तं पद्मरुचि:पश्यति चित्रपटम् । तावत्पुरुषै गत्वा शिष्टमेव राजपुत्रस्य ॥४८॥ स मत्तगजारुढस्तं जिनभवनं गतो महर्धिकः । अवतीर्य गजवरात्पद्मरुचिं प्रणमति प्रहष्टः ॥४९॥ चरणयो निपतन्तं राजसुतं वारयित्वा पद्मरुचिः । कथयति निरवशेषं तद्गोदुःखं बहुक्लेशम् ॥५०॥ ततो भणति राजपुत्रः सोऽहं वृषभस्तवप्रसादेन । जातो नरपितपुत्रः प्राप्तश्च महागुणं राज्यम् ॥५१॥
१. ओयरियं त०-प्रत्य० । २. निययभवचित्तियं-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166