Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 119
________________ ६७५ कुमारनिक्खमणपव्वं -१०६/१२-३७ दाणेण साहवाणं, भोगो लब्भइ तवेण देवत्तं । नाणेण सिद्धिसोक्खं, पाविज्जइ सीलसहिएणं ॥२५॥ जायस्स धुवं मरणं, दोग्गइगमणं च होइ परलोगे । तं एव जाणमाणा, सव्वे वि य कुणह जिणधम्मं ॥२६॥ सुणिऊण वयणमेयं, पडिबुद्धा ते तहिं कुमारवरा । पियरं कयञ्जलिउडा, भणन्ति निसुणेहि विन्नप्पं ॥२७॥ जइ ताय ! इच्छसि हियं, अम्हाणं वल्लभाण पुत्ताणं । तो मा काहिसि विग्धं, दिक्खाभिमुहाण अम्हाणं ॥२८॥ संसारम्मि अणन्ते, परिभमिया विसयलोलुया अम्हे । दुक्खाणि अणुहवन्ता, संपइ इच्छामि पव्वइउं ॥२९॥ तो भणइ लच्छिनिलओ, वयणं अग्घाइउंसिरे पुत्ता । कइलाससिहरसरिसा, एए च्चिय तुम्ह पासाया ॥३०॥ वरकञ्चणभित्तीया, सव्वुवगरणेहिं संजुया रम्मा । वीणा-वंसरवेण य, महुरसरुग्गीयनिग्घोसा ॥३१॥ वरजुवईहिं मणहरे, विवुहावासे व्व रयणपज्जलिए । कह पुत्त मुञ्चह इमे, पासाए निच्चरमणिज्जे ॥३२॥ आहार-पाण-चन्दण-मल्ला-ऽऽहरणेसु लालिया तुब्भे । विसहिस्सह कह एयं, दुक्करचरियं मुणिवराणं ॥३३॥ कह नेहनिब्भराओ, मुञ्चह जणणीउ विलवमाणीओ।। न य जीवन्ति खणं पि हु, तुज्झ विओगम्मि एयाओ ॥३४॥ सो तेहिं वि पडिभणिओ, ताय ! भमन्ताण अम्ह संसारे।जणणीण सयसहस्सा, पियराण य वोलियाऽणन्ता ॥३५॥ न पिया न चेव माया, न य भाया नेय अत्थसंबन्धा । कुव्वन्ति परित्ताणं, जीवस्स उधम्मरहियस्स ॥३६॥ जं भणसि ताय ! भुञ्जह, इस्सरियं एत्थ माणुसे जम्मे । तं खिवसि अन्धकूवे, जाणन्तो दुत्तरे अम्हे ॥३७॥ दानेन साधूनां भोगो लभ्यते तपसा देवत्वम् । ज्ञानेन सिद्धिसुखं प्राप्यते शीलसहितेन ॥२५॥ जातस्य ध्रुवं मरणं दुर्गतिगमनं च भवति परलोके । तदेवं ज्ञायमानाः सर्वेऽपि च कुरुत जिनधर्मम् ॥२६॥ श्रुत्वा वचनमेतत्प्रतिबुद्धास्ते तत्र कुमारवराः । पितरं कृताञ्जलिपुटा भणन्ति निश्रुणु विज्ञापनम् ॥२७॥ यदि तातेच्छसि हितमस्माकं वल्लभानां पुत्रणाम् । तदा मा करिष्यषि विघ्नं दिक्षाभिमुखानामस्माकम् ॥२८॥ संसारे ऽनन्ते परिभ्रान्ता विषयलोलुपा वयम् । दु:खान्यनुभवन्तः संप्रतीच्छामः प्रव्रजितुम् ॥२९॥ तदा भणति लक्ष्मीनिलयो वचनमाघ्राय शिरसि पुत्राः ! । कैलाशशिखरसदृशा एत एव युस्माकं प्रासादाः ॥३०॥ वरकञ्चनभित्तिकाः सर्वोपकरणैः संयुता रम्याः । वीणावंशरवेण च मधुरस्वरोद्गीतनिर्घोषाः ॥३१॥ वरयुवतिभि मनोहरान् विबुधावासानिव रत्नप्रज्वलितान् । कथं पुत्रा मुञ्चतेमान्प्रासादान्नित्यरमणीयान् ॥३२॥ आहार-पान-चन्दन-मालाऽऽभरणै लालिता यूयम् । विसहिष्यध्वे कथमेतदुष्करचरितं मुनिवराणाम् ॥३३॥ कथं स्नेहनिर्भरा मञ्चत यो विलपन्त्यः । न च जीवन्ति क्षणमपि खल तववियोग एताः ॥३५॥ स तैरपि प्रतिभणितस्तात ! भ्रमतामस्माकं संसारे । जननीनां शतसहस्राः पितॄणां च व्यतीताऽनन्ताः ॥३५॥ न च पिता नैव माता न च भ्राता नैवार्थसम्बन्धाः । कुर्वन्ति परित्राणं जीवस्य तु धर्मरहितस्य ॥३६॥ यभणसि तात ! भुजतेश्वर्यमत्र मनुष्ये जन्मनि । तत्क्षिपस्यन्धकपे जानन दस्तरे ऽस्मान ॥३७॥ १. तहिं वरकुमारा-प्रत्य० । २. तुब्भ वि०-मु० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166