Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 117
________________ १०६. लक्खणकुमारनिक्खमणपव्वं कञ्चणनयराहिवई, कणगरहो णाम खेयरो सूरो । महिला तस्स सयहुया, दोण्णि य धूयाउ कन्नाओ ॥१॥ ताणं सयंवरटे, सव्वे वि य खेयरा समाहूया । कणयरहेण तुरन्तो, रामस्स वि पेसिओ लेहो ॥२॥ सुणिऊण य लेहत्थं, हलहर-नारायणा सुयसमग्गा । विज्जाहरपरिकिण्णा', तं कणयपुरं समणुपत्ता ॥३॥ ताव सहासु निविट्ठा, सव्वे वि य उभयसेढिसामन्ता । आहरणभूसियङ्गा, देवा व महिड्डिसंजुत्ता ॥४॥ रामो लक्खणसहिओ, कुमारपरिवारिओ विमाणाओ । अवयरिऊण निविट्ठो, तत्थेव सहाए सुरसरिसो ॥५॥ ताव य दिणे पसत्थे, कन्नाओ दो वि कयविभूसाओ । तं चेव रायउदहि, जणकल्लोलं पविट्ठाओ ॥६॥ ताणं चिय मयहरओ, दावेइ नराहिवे बहुवियप्पे । हरि-वसह-सिहि-पवंगम-गरुड-महानागचिन्धाले ॥७॥ मयहरयदाविए ते, जहक्कमं नरवई पलोएउं। कन्नाहि कया दिट्ठी, लवं-उँकुसाणं घणसिणेहा ॥८॥ मन्दाइणीए गहिओ, अणङ्गलवणो अणङ्गसमरूवो । चन्दमुहीए वि तओ, गन्तुं मयणंकुसो वरिओ ॥९॥ अह तत्थ जणसमूहे, जाओ च्चिय हलहलारवो गहिरो । जय-हसिय-गीय-वाइय-विमुक्कहंकारवक्कारो ॥१०॥ साहुत्ति साहु लोगो, जंपइ सीसङ्गलिं भमाडेन्तो ।अणुसरिसो संजोगो, अम्हेहि सयंवरे दिट्ठो ॥११॥ १०६. लक्ष्मणकुमारनिष्क्रमणपर्वम् कञ्चननगराधिपति:कनकरथो नाम खेचरः शूरः । महिला तस्य शतहुता द्वे च दुहितरौ कन्ये ॥१॥ तयोः स्वयंवरार्थे सर्वेऽपि च खेचराः समाहूताः । कनकरथेन त्वरमाणः रामस्यापि प्रेषितो लेखः ॥२॥ श्रुत्वा च लेखार्थं हलधर-नारायणौ सुतसमग्रौ । विद्याधरपरिकीर्णौ तं कनकपुरं समनुप्राप्तौ ॥३॥ तावत्सभायां निविष्टाः सर्वेऽपि चोभयश्रेणिसामन्ताः । आभरणभूषिताङ्गा देवा इव महद्धिसंयुक्ताः ॥४॥ रामो लक्ष्मणसहितः कुमार परिवारितो विमानाद् । अवतीर्य निविष्टस्तथैव सभायां सुरसदृशः ॥५॥ तावच्च दिने प्रशस्ते कन्ये द्यपि कृतविभूषे । तदेव राजोदधि जनकल्लोलं प्रविष्टे ॥६॥ तयोरेव महत्तरको दर्शयति नराधिपान् बहुविकल्पान् । हरि-वृषभ-शिखि-प्लवङ्ग-गरुड-महानागचिह्नान् ॥७॥ महत्तरदर्शितांस्तान् यथाक्रमं नरपतीन् दृष्ट्वा । कन्याभिः कृता दृष्टि लवणाङ्कुशयोः घनस्नेहा ॥८॥ मन्दाकिन्या गृहीतोऽनङ्गलवणोऽनङ्गसमरुपः । चन्द्रमुख्यापि ततो गत्वा मदनांकुशो वृत्तः ॥९॥ अथ तत्र जनसमूहे जात एव हलहलारवो गम्भीरः । जय-हसित-गीत-वादित-विमुक्तहुंकारगर्जारवः ॥१०॥ साध्विति साधु लोको जल्पति शीर्षाङ्गुलिं भ्रामयन् । अनुसदृशः संयोगोऽस्माभिः स्वयंवरे दृष्टः ॥११॥ १. सयंहुय, दो०-प्रत्य० । २. ०ण्णा कणयपुरं चेवमणु०-प्रत्य० । ३. य-मु०। ४. कण्णाहिं दिन्नं दिट्ठी-प्रत्य० ।५.०यपमुक्क०-प्रत्य० । ६. सयंवरो प्रत्य०। Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166