Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६७६
पउमचरियं सलिलं चेव पियन्तं, हरिणं जह हणइ एक्कओ वाहो । तह हणइ नरं मच्चू, तिसियं चिय कामभोगेसु ॥३८॥ जइ एव विप्पओगो, जायइ बन्धूहिं सह धुवो एत्थं । तो कीस की रई, संसारे दोसबाहुल्ले ? ॥३९॥ बंधवसिणेहनडिओ, पुणरवि भोगेसु दारुणं सत्तो । पुरिसो पावइ दुक्खं, चिरकालं दीहसंसारे ॥४०॥ दुक्खसलिलावगाढे, कसायगाहुक्कडे भवावत्ते । घणदोग्गइविच्चीए, जरमरणकिलेसकल्लोले ॥४१॥ एयारिसे महायस!, भमिया संसारसायरे अम्हे । दुक्खाइं अणुहवन्ता, कह कह वि इहं समुष्पित्तण्णा ॥४२॥ संसारियदुक्खाणं, भीया जरमरणविप्पओगाणं । अणुमन्नसु ताय ! तुमं, पव्वज्जं गिहिमो अज्जं ॥४३॥ ते एव निच्छियमणा, दिक्खाभिमुहा सुया मुणेऊणं । अणुमन्निया कुमारा, अवगूढा लच्छिनिलएणं ॥४४॥ आउच्छिऊण पियरं, बन्धुजणं चेव सव्वजणणीओ । ताहे गया कुमारा, महिन्दउदयं वरुज्जाणं ॥४५॥ चइऊण निरवसेसं, परिग्गरं जायतिव्वसंवेगा । सरणं महाबलमुणिं, पत्ता ते अट्ठ वि कुमारा ॥४६॥ उग्गं तवोविहाणं, कुणमाणा समिइ-गुत्तिसंजुत्ता । अह ते कुमारसमणा, विहरन्ति महिं दढधिईया ॥४७॥
एयं कुमारवरनिक्खमणं पसत्थं, भावेण जे वि हु सुणन्ति नराऽपमत्ता। ताणं पणस्सइ खणेण समत्थपावं, बोहीफलं च विमलं समुवज्जिणन्ति ॥४८॥
॥ इइ पउमचरिए कुमारनिक्खमणं नाम छउत्तरसयं पव्वं समत्तं ॥ सलिलमेव पिबन्तं हरिणं यथा हन्त्येको व्याधः । तथा हन्ति नरं मृत्युस्तृिषितमेव कामभोगेषु ॥३८॥ यद्येवं विप्रयोगो जायते बन्धुभिः सह ध्रुवोऽत्र । तदा कथं क्रियते रतिः संसारे दोषबाहुल्ये ? ॥३९॥ बन्धवस्नेहनटितः पुनरपि भोगेषु दारुणं सक्तः । पुरुषः प्राप्नोति दुःखं चिरकालं दीर्घसंसारे ॥४०॥ दुःख सलिलावगाढे कषायग्राहोत्कटे भवावर्ते । घनदुर्गतिवीचौ जरामरणक्लेशकल्लोले ॥४१॥ एतादृशे महायशः ! भ्रान्ताः संसारसागरे वयम् । दुःखान्यनुभवन्तः कथं कथमपीह समुत्पन्नाः ॥४२॥ संसारिकदुःखेभ्यो भीता जरामरणविप्रयोगेभ्यः । अनुमन्यस्व तात ! त्वं प्रव्रज्यां गृह्णामोऽद्यः ॥४३॥ तानेवं निश्चितमना दिक्षाभिमुखान् सुतान् मुणित्वा । अनुमन्ताः कुमारा आलिङ्गिता लक्ष्मीनिलयेन ॥४४॥ आपृच्छय पितरं बन्धुजनमेव सर्वजननी: । तदा ता: कुमारा महेन्द्रोदयं वरोद्यानम् ।।४५॥ त्यक्त्वा निरवशेष परिग्रहं जाततीव्रसंवेगाः । शरणं महाबलमुनि प्राप्तास्तेऽष्टावपि कुमाराः ॥४६।। उग्रं तपोविधानं कुर्वन्तः समितिगुप्तिसंयुक्ताः । अथ ते कुमारश्रमणा विहरन्ति महीं दृढधृतयः ॥४७॥
एतत्कुमारनिष्क्रमणं प्रशस्तं भावेन येऽपि हु श्रुण्वन्ति नरा अप्रमत्ताः । तेषां प्रणश्यति क्षणेन समस्तपापं बोधिफलं च विमलं समुपार्जयन्ति ॥४८॥ ॥ इति पद्मचरिते कुमारनिष्क्रमणं नाम षडोत्तरशतं पर्वं समाप्तम् ॥
१. महिन्ददढधिइया-मु० । २. सुणिति-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166