Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
१०७. भामंडलपरलोयगमणविहाणपव्वं
वीरजिणिन्दस्स गणी, पढमपयं संसिओ मइपगब्भो । साहइ मणोगयं सो, भामण्डलसन्तियं चरियं ॥१॥ निसुणेहि मगहसामिय !, अह सो भामण्डलो पुरे नियए । भुञ्जइ खेयरइड्डेि, कामिणिसहिओ सुरिन्दो व्व ॥२॥ चिन्तेऊण पयत्तो, संपइ जइ हं लएमि जिणदिक्खं । तो जुवइपउमसण्डो, सुस्सिहिइ इमो न संदेहो ॥३॥ कामिणिजणमज्झगओ, विसयसुहं भुञ्जिऊण चिरकालं । पच्छा तवं सुघोरं, दुक्खविमोक्खं करिस्से हं ॥४॥ भोगेसु अज्जियं जं, पावं अइदारुणं पमाएणं । तं पच्छिमम्मि काले, झाणग्गीणं दहिस्से हं ॥५॥ अहवा वि माणभङ्ग, समरे काऊण खेयरभडाणं । ठावेमि वसे दोण्णि वि, आणाकारीउ सेढीओ ॥६॥ मन्दरगिरीसु बहुविहरयणुज्जोवियनियम्बदेसेसु । कीलामि तत्थ गन्तुं, इमाहिं सहिओ पणइणीहिं ॥७॥ वत्थूणि एवमाई, परिचिन्तन्तस्स तस्स मगहवई ! । भुञ्जन्तस्स य भोगं, गयाइं संवच्छरसयाई ॥८॥ एवं काऊण इमं, करेमि कालम्मि चिन्तयन्तस्स । भामण्डलस्स आउं, संथारं आगयं ताव ॥९॥ अह अन्नया कयाई, पासाओवरि ठियस्स सयराहं । भामण्डलस्स असणी, पडिया य सिरे धगधगेन्ती ॥१०॥ जणयसुए कालगए, जाओ अन्तेउरे महाकन्दो। हाहाकारमुहरवो, पयलियनयणंसुविच्छड्डो ॥११॥
|| १०७. भामण्डलपरलोकगमनविधानपर्वम् ।
वीरजिनेन्द्रस्य गणी प्रथमपदं शंसितो मतिप्रगल्भः । कथयति मनोगतं स भामण्डलसत्कं चरितम् ॥१॥ निश्रुणु मगधस्वामिन् ! अथ स भामण्डल: पुरे निजे । भुनक्ति खेचरद्धिं कामिनिसहितः सुरेन्द्र इव ॥२॥ चिन्तयितुं प्रवृत्तः संप्रति यद्यहं लामि जिनदिक्षाम् । तदा युवतिपद्मखण्ड: शूष्यत्ययं न संदेहः ॥३॥ कामिनिजनमध्यगतो विषयसुखं भुक्त्वा चिरकालम् । पश्चात्तपः सुघोरं दुःखविमोक्षं करिष्ये ऽहम् ॥४॥ भोगैरजितं यत्पापमतिदारुणं प्रमादेन । तत्पश्चिमे काले ध्यानाग्निना धक्ष्याम्यहम् ।।५।। अथवापि मानभगं समरे कृत्वा खेचभटानाम् । स्थापयामि वशे द्वावप्याज्ञाकारिणी श्रेणी ॥६॥ मन्दरगिरिषु बहुविधरत्नोद्योतितनितम्बदेशेषु । क्रीडामि तत्र गत्वेमाभिः सहितः प्रणयिनिभिः ॥७॥ वस्तून्येवमादिनि परिचिन्तयतस्तस्य मगधपते ! । भुञ्जतश्च भोगं गतानि संवत्सरशतानि ।।८।। एवं कृत्वेदं करोमि काले चिन्तयतः । भामण्डलस्यायुः संस्तारकमागतं तावत् ॥९॥ अथान्यदा कदाचित्प्रासादोपरि स्थितस्य शीघ्रम् । भामण्डलस्याशनिः पतिता च शिरसि धगधगन्ती ॥१०॥ जनकसुते कालगते जातोऽन्तःपुरे महाकन्दः । हाहाकारमुखरवः प्रगलितनयनाश्रुनिवहः ॥११॥
१. एवमाई-प्रत्य० । २. एयं का०-प्रत्य० । ३. हाहाकारपलावो, पय०-प्रत्यः ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166