________________
१०७. भामंडलपरलोयगमणविहाणपव्वं
वीरजिणिन्दस्स गणी, पढमपयं संसिओ मइपगब्भो । साहइ मणोगयं सो, भामण्डलसन्तियं चरियं ॥१॥ निसुणेहि मगहसामिय !, अह सो भामण्डलो पुरे नियए । भुञ्जइ खेयरइड्डेि, कामिणिसहिओ सुरिन्दो व्व ॥२॥ चिन्तेऊण पयत्तो, संपइ जइ हं लएमि जिणदिक्खं । तो जुवइपउमसण्डो, सुस्सिहिइ इमो न संदेहो ॥३॥ कामिणिजणमज्झगओ, विसयसुहं भुञ्जिऊण चिरकालं । पच्छा तवं सुघोरं, दुक्खविमोक्खं करिस्से हं ॥४॥ भोगेसु अज्जियं जं, पावं अइदारुणं पमाएणं । तं पच्छिमम्मि काले, झाणग्गीणं दहिस्से हं ॥५॥ अहवा वि माणभङ्ग, समरे काऊण खेयरभडाणं । ठावेमि वसे दोण्णि वि, आणाकारीउ सेढीओ ॥६॥ मन्दरगिरीसु बहुविहरयणुज्जोवियनियम्बदेसेसु । कीलामि तत्थ गन्तुं, इमाहिं सहिओ पणइणीहिं ॥७॥ वत्थूणि एवमाई, परिचिन्तन्तस्स तस्स मगहवई ! । भुञ्जन्तस्स य भोगं, गयाइं संवच्छरसयाई ॥८॥ एवं काऊण इमं, करेमि कालम्मि चिन्तयन्तस्स । भामण्डलस्स आउं, संथारं आगयं ताव ॥९॥ अह अन्नया कयाई, पासाओवरि ठियस्स सयराहं । भामण्डलस्स असणी, पडिया य सिरे धगधगेन्ती ॥१०॥ जणयसुए कालगए, जाओ अन्तेउरे महाकन्दो। हाहाकारमुहरवो, पयलियनयणंसुविच्छड्डो ॥११॥
|| १०७. भामण्डलपरलोकगमनविधानपर्वम् ।
वीरजिनेन्द्रस्य गणी प्रथमपदं शंसितो मतिप्रगल्भः । कथयति मनोगतं स भामण्डलसत्कं चरितम् ॥१॥ निश्रुणु मगधस्वामिन् ! अथ स भामण्डल: पुरे निजे । भुनक्ति खेचरद्धिं कामिनिसहितः सुरेन्द्र इव ॥२॥ चिन्तयितुं प्रवृत्तः संप्रति यद्यहं लामि जिनदिक्षाम् । तदा युवतिपद्मखण्ड: शूष्यत्ययं न संदेहः ॥३॥ कामिनिजनमध्यगतो विषयसुखं भुक्त्वा चिरकालम् । पश्चात्तपः सुघोरं दुःखविमोक्षं करिष्ये ऽहम् ॥४॥ भोगैरजितं यत्पापमतिदारुणं प्रमादेन । तत्पश्चिमे काले ध्यानाग्निना धक्ष्याम्यहम् ।।५।। अथवापि मानभगं समरे कृत्वा खेचभटानाम् । स्थापयामि वशे द्वावप्याज्ञाकारिणी श्रेणी ॥६॥ मन्दरगिरिषु बहुविधरत्नोद्योतितनितम्बदेशेषु । क्रीडामि तत्र गत्वेमाभिः सहितः प्रणयिनिभिः ॥७॥ वस्तून्येवमादिनि परिचिन्तयतस्तस्य मगधपते ! । भुञ्जतश्च भोगं गतानि संवत्सरशतानि ।।८।। एवं कृत्वेदं करोमि काले चिन्तयतः । भामण्डलस्यायुः संस्तारकमागतं तावत् ॥९॥ अथान्यदा कदाचित्प्रासादोपरि स्थितस्य शीघ्रम् । भामण्डलस्याशनिः पतिता च शिरसि धगधगन्ती ॥१०॥ जनकसुते कालगते जातोऽन्तःपुरे महाकन्दः । हाहाकारमुखरवः प्रगलितनयनाश्रुनिवहः ॥११॥
१. एवमाई-प्रत्य० । २. एयं का०-प्रत्य० । ३. हाहाकारपलावो, पय०-प्रत्यः ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org