Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
| १११. रामविप्पलावविहाणपव्वं ॥
अह कालगयसमाणे, सेणिय ! नारायणे जुगपहाणे । रामेण सयलरज्जं, बन्धवनेहेण परिचत्तं ॥१॥ लच्छीहरस्स देहं, सुरहिसुगन्धं सहावओ मउयं । जीएण वि परिमुक्कं, न मुयइ पउमो सिणेहेणं ॥२॥ अग्घायइ परिचुम्बइ, ठवेइ अङ्के पुणो फुसइ अङ्गं । रुयइ महासोगाणलसंतत्तो राहवो अहियं ॥३॥ हा कह मोत्तूण मए, एक्कागि दुक्खसागरनिमग्गं । अहिलससि वच्छ ! गन्तुं, सिणेहरहिओ इव निरुत्तं ? ॥४॥ उडेहि देव ! तुरियं, तवोवणं मज्झ पत्थिया पुत्ता। जाव न वि जन्ति दूरं, ताव य आणेहि गन्तूणं ॥५॥ धीर ! तुमे रहियाओ, अइगाढं दुक्खियाओ महिलाओ।लोलन्ति धरणिवढे, कलुणपलावं कुणन्तीओ ॥६॥ वियलियकुण्डलहारं, चूडामणिमेहलाइयं एयं । जुवइजणं न निवारसि, वच्छय ! अहियं विलवमाणं ॥७॥ उडेहि सयणवच्छल !, वाया मे देहि विलवमाणस्स । किं व अकारणकुविओ, हरसि मुहं दोसरहियस्स? ॥८॥ न तहा दहइ निदाहो,दिवायरो हुयवहो व्व पज्जलिओ । जह दहइ निरवसेसं, देहं एक्कोयरविओगो ॥९॥ किं वा करेमि वच्छय ! ? कत्तो वच्चामि हं तुमे रहिओ ? । ठाणं पेच्छामि न तं, निव्वाणं जत्थ उ लहामि ॥१०॥ हा वच्छ ! मुञ्चसु इमं, कोवं सोमो य होहि संखेवं । संपइ अणगाराणं, वट्टइ वेला महरिसीणं ॥११॥
१११. रामविप्रलापविधानपर्वम् ।
अथ कालगते सति श्रेणिक ! नारायणे युगप्रधाने । रामेण सकलराज्यं बन्धवस्नेहेन परित्यक्तम् ॥१॥ लक्ष्मीधरस्य देहं सुरभिसुगन्धं स्वभावतो मृदुकम् । जीवेनापि परिमुक्तं न मुञ्चति पद्मः स्नेहेन ॥२॥ आघ्राति परिचम्बति स्थापयत्यडके पनः स्पशत्यगम । रोदिति महाशोकानलसंतप्तो राघवोऽधिकम् ॥३॥ हा कथं मुक्त्वा मामेकाकिनं दुःखसागरनिमग्नम् । अभिलषसि वत्स ! गत्वा स्नेहरहित इव निश्चितम् ? ॥४|| उत्तिष्ठ देव ! त्वरितं तपोवनं मम प्रस्थितौ पुत्रौ । यावन्नापि यातो दूरं तावच्चानय गत्वा ॥५॥ धीर ! त्वया रहिता अतिगाढं दुःखिताः महिलाः । लोलन्ति धरणीपृष्टे करुणप्रलापं कुर्वन्त्यः ॥६॥ विगलितकुण्डलहारं चूडामणिमेखलायितमेतत् । युवतिजनं न निवारयसि वत्स ! अधिकं विलपमानम् ॥७॥ उत्तिष्ठ स्वजनवत्सल ! वाचां मे देहि विलपमानस्य । किं वाऽकारणकुपितो हरसि मुखं दोषरहितस्य ? ॥८॥ न तथा दहति निदाधो दिवाकरो हुतवह इव प्रज्वलितः । यथा दहति निरवशेषं देहमेकोदरवियोगः ॥९॥ किं वा करोमि वत्स ! कुतो गच्छाम्यहं त्वया रहितः ? । स्थानं पश्यामि न तन्निर्वाणं यत्र तु लभे ॥१०॥ हा वत्स ! मुञ्चेमं कोपं सौम्यश्च भव संक्षेपम् । संप्रत्यणगाराणां वर्तते वेला महर्षीणाम् ॥११॥
१. ०वअइरम्म-प्रत्य० । २. ०इयं सव्वं । जुडइजणं ण वि वारसि-प्रत्य० । ३. सि मुहं दो०-मु० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166