Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 118
________________ ६७४ पउमचरियं गम्भीरधीरगरुयं, एसा मन्दाइणी गया लवणं । मयणंकुसं सुरूवं, चन्दमुही पाविया धीरं ॥१२॥ साहुक्कारमुहरवं, लोगं सुणिऊण लक्खणस्स सुया । लवणं-इंकुसाण रुट्ठा, सन्नज्झेउं समाढत्ता ॥१३॥ देवीए विसल्लाईण नन्दणा अट्ठ वरकुमारा ते । पन्नासूणेहिं तिहिं, सएहि भाईण परिकिण्णा ॥१४॥ लवणं-उँकुसाण कुद्धं, भाइबलं तेहिं अट्ठहिं जणेहिं । मन्तेहि व उवसमियं, भुयंगमाणं समूहं व ॥१५॥ ताहे लवणं-उंकुसाणं, पाणिग्गहणं कमेण निव्वत्तं । बहुतूर-सङ्खपउरं, नच्चन्तविलासिणिजणोहं ॥१६॥ ते लक्खणस्स पुत्ता, दट्टण सयंवरिं महारिद्धि । अह भाणिउं पयत्ता, सामरिसा दुट्ठवयणाइं ॥१७॥ अम्हे किं केण हीणा, गुणेहिं एयाण जाणइसुयाणं ? । जेणं चियपरिहरिया, कन्नाहिं विवेगरहियाहिं ॥१८॥ एयाणि य अन्नाणि य, सोयन्ता तत्थ वरकुमारा ते । भणिया रूवमईए, सुएण अइबुद्धिमन्तेणं ॥१९॥ महिलाए कए कम्हा, सोयह तुब्भेत्थ दारुणं सव्वे । होहह उवहसणिज्जा, इमाए चेट्टाए लोगस्स ? ॥२०॥ जंजेण कयं कम्म, सुहं व असुहं व एत्थ संसारे। तं तेण पावियव्वं, तुब्भे मा कुणह परितावं ॥२१॥ एयाण अद्धवाणं, कयलीथम्भ व्व साररहियाणं । भोगाण विससमाणं, कएण मा दुक्खिया होह ॥२२॥ तायस्स मए अङ्गे, ठिएण बालेण पोत्थयम्मि सुयं । वयणं जह मणुयभवो, भवाण सव्वुत्तमो एसो ॥२३॥ तं एव इमं लद्धं, माणुसजम्मं जयम्मि अइदुलहं । कुणह परलोयहिययं, जिणवरधम्मं पयत्तेणं ॥२४॥ गम्भीरधीरगुरुकमेषा मन्दाकिनी गता लवणम् । मदनांकुशं सुरुपं चन्द्रमुखी प्राप्ता धीरम् ।।१२।। साधुकारमुखरवं लोकं श्रुत्वा लक्ष्मणस्य सुताः । लवणाङ्कुशयो रुष्टाः सन्निहितुं समारब्धाः ॥१३॥ देवीनां विशल्यादीनां नन्दना अष्टौ वरकुमारास्ते । पञ्चाशतोनैस्त्रिभिः शतै मा॑तॄणां परिकीर्णाः ॥१४॥ लवणाङ्कुशयोः क्रुद्ध भातृबलं तैरष्टाभिः जनैः । मन्त्रैरिवोपशमितं भुजङ्गमानां समूहमिव ॥१५॥ तदा लवणाकुशयोः पाणिग्रहणं क्रमेण निवृत्तम् । बहुतूर्यशङ्खप्रचूरं नृत्यद्विलासिनिजनौघम् ॥१६।। ते लक्ष्मणस्य पुत्रा दृष्ट्वा स्वयंवरिं महद्धिम् । अथ भणितुं प्रयताः सामर्षा दुष्टवचनानि ॥१७॥ वयं किं केन हीनाः गुणैरेतयो जानकीसुतयोः । येनैव परिहताः कन्याभ्यां विवेकरहिताभ्याम् ।।१८।। एतानि चान्यानि च शोचमानास्तत्र वरकुमारास्ते । भणिता रुपमत्याः सुतेनातिबुद्धिमता ॥१९॥ महिलायाः कृते कस्माच्छोचध्वं यूयमत्र दारुणं सर्वे । भवतोपहसनीया ऽनया चेष्टया लोकस्य ? ॥२०॥ यद् येन कृतं कर्म शुभं वाऽशुभं वात्र संसारे । तत्तेन प्राप्तव्यं युस्माभि ा कुरुत परितापम् ॥२१॥ एतेषामध्रुवाणां कदलीस्तम्भसाररहितानाम् । भोगानां विषसमानां कृतेन मा दुःखिता भवत ॥२२॥ तातस्य मयाड्के स्थितेन बालेन पुस्तके श्रुतम् । वचनं यथा मनुष्यभवो भव्यानां सर्वोत्तम एषः ॥२३।। तदेवमयं लब्ध्वा मनुष्यजन्म जगत्यतिदुर्लभम् । कुरुत परलोकहितं जिनवरधर्म प्रयत्नेन ॥२४॥ १. धीरा-मु० । २. मन्तीहि य उव०-मु० । ३. अम्हेहिं केण-प्रत्य० । ४. रूववईए-प्रत्य० । ५. होह उवहासणिज्जा-मु० । ६. ब दुक्खं वप्रत्य० । ७. ०ह य परलोयहियं-मु० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166