Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 115
________________ ६७१ महु-केढवउवक्खाणपव्वं -१०५/७८-१०३ चिन्तेइ तो मणेणं, इमाए सह जा न भुञ्जिमो भोगे । तो मज्झ इमं रज्जं, निस्सारं निष्फलं जीयं ॥११॥ कज्जा-ऽकज्जवियन्नू, पडिसत्तुं निज्जिऊण संगामे । पुणरवि साएयपुरिं, कमेण संपत्थिओ राया ॥१२॥ काऊण य मन्तणयं, राया पूएइ सव्वसामन्ते । वाहरड़ वीरसेणं, ताहे अन्तेउरसमग्गं ॥१३॥ सम्माणिओ य सो वि य, विसज्जिओ सव्वनरवइसमग्गो । नवरं चिय चन्दाभा, महुणा अन्तेउरे छूढा ॥९४॥ अभिसेयपट्टबन्धं, चन्दाभा पाविया नरिन्देणं । जाया य महादेवी, सव्वाण वि चेव महिलाणं ॥१५॥ अह सो महू नरिन्दो, चन्दाभासहगओ तहिं भवणे । रइसागरोवगाढो, गयं पि कालं न लक्खेइ ॥१६॥ सो य पुण वीरसेणो, हरियं नाऊण अत्तणो कन्तं । घणसोगसल्लियङ्गो, सहसा उम्मत्तओ जाओ ॥१७॥ एवं अणुहविय चिरं, कन्ताविरहम्मि दुस्सहं दुक्खं । मण्डवसाहुसयासे, पव्वइओ वीरसेणो सो ॥१८॥ सो वीरसेणसाहू, तवचरणं अज्जिऊण कालगओ। दिव्वङ्गयमउडधरो, देवो वेमाणिओ जाओ ॥१९॥ अह सो महू नरिन्दो, चिट्ठइ धम्मासणे सुहनिविट्ठो । मन्तीहिं सहालावं, ववहारवियारणं कुणइ ॥१००॥ तं चेव उ ववहारं, राया मोत्तूण पत्थिओ सगिहं । भणिओ चन्दाभाए, किं अज्ज चिरावियं सामि ? ॥१०१॥ तेण वि सा पडिभणिया, ववहारो पारदारियस्स पिए ! । आसि न तीड़ छेत्तुं, चिरावियं तेण अज्ज मए ॥१०२॥ तो भणइ विहसिऊणं, चन्दाभा पारदारियं सामि ! । पूएहि पयत्तेणं, न तस्स दोसो हवइ लोए ॥१०३॥ चिन्तयति ततो मनसाऽनया सह यदि न भुनग्मि भोगान् । तदा ममेदं राज्यं नि:सारं निष्फलं जीवित ॥९१॥ कार्याऽकार्यविज्ञः प्रतिशत्रु निर्जित्य संग्रामे । पुनरपि साकेतपुरिं क्रमेण संप्रस्थितो राजा ॥१२॥ कृत्वा च मन्त्रणकं राजा पूजयति सर्व सामन्तान् । व्याहरति वीरसेनं तदाऽन्तःपुरसमग्रम् ॥१३॥ सन्मानितः सोऽपि च विसर्जितः सर्वनरपतिसमग्रः । नवरमेव चन्द्राभा मधुनाऽन्तःपुरे क्षिप्ता ॥१४॥ अभिषेकपट्टबन्धं चन्द्राभा प्राप्ता नरेन्द्रेण । जाता च महादेवी सर्वासामपि एव महिलानाम् ॥१५॥ अथ स मधुनरेन्द्रश्चन्द्राभासहगतस्तत्र भवने । रतिसागरावगाढो गतमपि कालं न लक्ष्यति ॥१६॥ स च पुनो वीरसेनो हृतां ज्ञात्वाऽऽत्मन:कान्ताम् । घनशोकशल्यिताङ्गः सहसोन्मत्तो जातः ॥९७॥ एवमनुभूय चीरं कान्ताविरहे दुःसहं दुःखम् । मण्डपसाधुसकाशे प्रव्रजितो वीरसेनः सः ॥९८॥ स वीरसेनसाधुस्तपश्चरणमर्जयित्वा कालगतः । दिव्याङ्गदमुकुटधरो देवो वैमानिको जातः ॥९९|| अथ स मधुनरेन्द्रस्तिष्ठति धर्मासने सुखनिविष्टः । मन्त्रिभिः सहालापं व्यवहारविचारणं करोति ॥१००। तमेव तु व्यवहारं राजा मुक्त्वा प्रस्थितः स्वगृहम् । भणितश्चन्द्राभया किमद्य चिरायितं स्वामिन् ! ॥१०१॥ तेनाऽपि सा प्रतिभणिता व्यवहारः पारदारिकस्य प्रिये ! । आसीन्न शक्यते छेत्तुं चिरायितं तेनाद्य मया ॥१०२।। तदा भणति विहस्य चन्द्राभा पारदारिकं स्वामिन् ! । पूजय प्रयत्नेन न तस्य दोषो भवति लोके ॥१०३॥ १. जायं-मु० । २. ०ण समरमुहे। पु०-प्रत्य० । ३. वूढा-मु० । ४. ०णो य-प्रत्य० । Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166