Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
पउमचरियं
६७०
तो भइ मुणी जक्खं, मरिससु दोसं इमाण विप्पाणं । मा कुणसु जीवघायं, मज्झ कए भद्द ! दीणाणं ॥७८॥ आवेसि मुवि !, एवं भणिऊण तत्थ जक्खेणं । ते बम्भणा विमुक्का, आसत्था साहवं पणया ॥ ७९ ॥ ते अग्गि- वाउभूई, वेयसुइं उज्झिऊण उवसन्ता । साहुस्स सन्नियासे, दो वि जणा सावया जाया ॥८०॥ जिणसासणाणुरत्ता, `गिहिधम्मं पालिऊण कालगया । सोहम्मकप्पवासी, दोण्णि यौं देवा समुप्पन्ना ॥८१॥ तत्तो चुया समाणा, साएयाए समुद्ददत्तस्स । सेट्ठिस्स धारिणीए, पियाए पुत्ता समुप्पन्ना ॥८२॥ नन्दण-नयणाणन्दा, पुणरवि सायारधम्मजोएणं । मरिऊण तओ जाया, देवा सोहम्मकप्पम्मि ॥८३॥ तत्थ वरविमाणे, तुडिय -ऽङ्गय-कडय - कुण्डलाहरणा । भुञ्जन्ति विसयसोक्खं, सुरवहुपरिवारिया सुइरं ॥ ८४ ॥ चइया अमरवईए, देवीए कुच्छिसंभवा जाया । ते हेमणाहपुत्ता, विणियाए सुरकुमारसमा ॥८५॥ महु-केढवा नरिन्दा, जाया तेलोक्कपायडपयावा । भुञ्जन्ति निरवसेसं, पुहई जियसत्तुसामन्ता ॥८६॥ नवरं ताण न पणमइ, भीमो गिरिसिहरदुग्गमावत्थो । उव्वासेइ य देसं, उण्णसेन्नो कयन्तसमो ॥८७॥ वडनयरसामिएणं, भीमस्स भएण वीरसेणेणं । संपेसिया य लेहा, तूरन्ता महुनरिन्दस्स ॥८८॥ सुणिऊणय हत्थं, देसविणासं तओ परमरुट्ठो । निप्फिडइ य महुराया, तस्सुवरिं साहणसमग्गो ॥ ८९ ॥ अह सो कमेण पत्तो, वडनयरं पविसिउं कयाहारो । तं वीरसेणभज्जं, चन्दाभं पेच्छइ नरिन्दो ॥९०॥
ततो भणति मुनिर्यक्षं माक्षि दोषमनयो विप्रयोः । मा कुरु जीवघातं मम कृते भद्र ! दीनयोः ॥७८॥ यदाज्ञापयसि मुनिवर ! एवं भणित्वा तत्र यक्षेण । तौ ब्राह्मणौ विमुक्तावाश्वास्तौ साधुं प्रणतौ ॥७९॥ तावग्निभूतिवायुभूती वेदश्रुतमुज्झित्वोपशान्तौ । साधोः सन्निकाशे द्वावपि जनौ श्रावकौ जातौ ॥८०॥ जिनशासनानुरक्तौ गृहस्थधर्मं पालयित्वा कालगतौ । सौधर्मकल्पवासिनौ द्वावपि च देवौ समुत्पन्नौ ॥८१॥ ततश्च्युतौ सन्तौ साकेतायां समुद्रदत्तस्य । श्रेष्ठिनो धारिण्याः प्रियायाः पुत्रौ समुत्पन्नौ ॥८२॥ नन्दन - नयनानन्दौ पुनरपि साकारधर्मयोगेन । मृत्वा ततो जातौ देवौ सौधर्मकल्पे ॥८३॥
I
तौ तत्र वरविमाने त्रुटिताङ्गदकटककुण्डलाभरणौ । भुञ्जतो विषयसुखं सुरवधुपरिवारितौ सुचिरम् ॥८४॥ च्युतावमरवत्या देव्याः कुक्षिसंभवौ जातौ । तौ हेमनाथपुत्रौ विनितायां सुरकुमारसमौ ॥८५॥ मधु-कैटभौ नरेन्द्रौ जातौ त्रैलोक्यप्रकटप्रतापौ । भुञ्जतो निरवशेषां पृथिवीं जितशत्रुसामन्तौ ॥८६॥ नवरं तयो र्न प्रणमति भीमो गिरिशिखरदुर्गमावस्थः । उद्वासयति च देशमुदीर्णसैन्यः कृतान्तसमः ||८७|| वडनगरस्वामिना भीमस्य भयेन वीरसेनेन । संप्रेषिताश्च लेखास्त्वरमाण: मधुनरेन्द्रस्य ॥८८॥ श्रुत्वा च लेखार्थं देशविनाशं ततः परमरुष्टः । निस्फिटति च मधुराजा तस्योपरि साधनसमग्रः ॥८९॥ अथ स क्रमेण प्राप्तो वडनगरं प्रविश्य कृताहारः । तां वीरसेनभार्यां चन्द्राभां पश्यति नरेन्द्रः ॥९०॥
१. हि धम्मं - प्रत्य० । २ वि प्रत्य० । ३. ०सामन्तं मु० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166